________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
भन्नपानविधिः पीयषो मोरटञ्चैव किलाटा विविधाश्च ये। दीप्ताग्नीनामनिद्राणां सव्व एव सुखप्रदाः । गुरवस्तपणा वृष्या वंहणाः पवनापहाः॥ विशदा गुरवो रुक्षा ग्राहिणस्तकपिण्डकाः । गोरसानामयं वर्गो नवमः परिकीत्तितः ॥ ४५ ॥
इति दुग्धवर्गः । ९। देहानमोलेधूपाकं विषापहम् ॥ कपायं बविण्मूत्रं तिक्तमग्निकरं लघु। हन्ति कारेणवं सर्पिः कफकुष्ठविपक्रिमीन् ॥ इति ॥४४॥ ___गङ्गाधरः-पीयूष इत्यादि। क्षीरं सद्यःप्रसूतायाः पीयूषमिति संज्ञितम् । सप्तरात्रात् परं क्षीरमप्रसन्नश्च मोस्टम। किलाटा इति नष्टक्षीरपिण्डा इति कश्चित् तन्न तक्रपिण्डिकास्वन्तर्भावात् । तर्हि किलाटा घनावत्तितदुग्धकृताः क्षीरश इति ख्याता । विविधा इत्युक्तया । दुग्धस्य सरः घृतस्य मण्ड इत्यादयो शापिताः। दीप्तानीनां सुखपदा यतो गुरव इत्यादिगुणाः। सुश्रुते च--गुरुः किलाटोऽनिलहा पुस्खनिद्रापदः स्मृतः। मधुरो हणो वृष्यो तद्वत् पीयूषमोरटौ। सन्तानिका पुनर्वातनी तपेणी बल्या वृप्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुीं च। इति । विशदा इत्यादि। तक्रपिण्डकास्तक्रकृच्चिका विशदादिगुणाः। सश्रुतं च--ग्राहिणी वातला रुक्षा दुज्जेरा तक्रकूच्चिका। तक्राल्लघुतरो मण्डः कूच्चिका दधितक्रजा। इति। अत्रैव तक्रपिण्डिकायां दधिच्चिका स्वता नष्टक्षीरपिण्डयोरन्तर्भावः। तप्तं पयसि तक्रस्य संयोगात् तक्रकृच्चेिका। दना सह पयः पक्वं सा भवेद दधिकूर्चिका। सश्रुत-सर्पिर्मण्डस्तु मधुगे योनिश्रोत्रातिशिरसां शूलघ्नो वस्तिनस्याक्षिपूरणेखूपदिश्यते । विकल्प एप दध्यादिः श्रेष्ठो गव्योऽभिवणितः। विकल्पानव शिष्टांस्तु क्षीरवीर्यात् समा.
शेषयोरपि वा५म् ; अनेन च न्यायेन हस्त्यादिसपिरपि बोद्धव्यम्, हस्त्यादिसर्पिर्म्यवहारा. भावात् साक्षान्नोक्तम् ॥ ४४ ॥
चक्रपाणिः-पीयूषः सद्यःप्रसूतायाः क्षीरं ; तदेव यावत् न परतोऽप्रसन्नतां याति, तावन्मोस्ट इत्युच्यते। किलाटो नरमीरभागः, यं लोकाः क्षीरसामित्याहुः। विशद इत्यादि
For Private and Personal Use Only