________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः ।
सूत्रस्थानम् ।
नद्यः पाषाणसिकता - वाहिन्यो विमलोदकाः ॥ मलयप्रभवा याश्च जलं तास्त्रमृतोपमम् । पश्चिमाभिमुखा याश्च पथ्यास्ता निम्मलोदकाः ॥ प्राय मृदुवहा गुव्वों याश्च पूव्र्व्वसमुद्रगाः । पारिपात्रभवा याश्च विन्ध्य सह्यभवाश्च यः । शिरो हृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥ यमुनादयो नयः । ता देवर्षिसेविताः पुण्याः पथ्यास्तासां जलं पथ्यम | याच हिमवत्प्रभवा नद्यो न पाषाणविच्छिन्नविक्षुब्धविमलोदकास्ता हृद्रोगादीन जनयन्तीत्यभिप्रायेण सुश्रुत उवाच - हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगइलीपदगलगण्डान् जनयन्ति इति न विरोधः । पुननय इत्यादि । पाषाणसिकतावाहिन्यो नद्यो विमलोदका निर्दोषा भवन्ति । मलयेत्यादि । मलयप्रभवा याच नद्यः पाषाणसिकतावाहिन्यो विमलोदकास्तासु जलममृतोपमं, तदन्यास्तु या मलयप्रभवास्ताः क्रिमीन् जनयन्तीत्यभिप्रायेण सुश्रुत उवाचमलयप्रभवाः क्रिमीन जनयन्तीति । तत्रासामपवादञ्चोवाच- नद्यः शीघ्रवहा लव्यः प्रोक्ता याश्राम लोदकाः । इति । पश्चिमेत्यादि । या नद्यः पूव्वस्या दिशः पश्चिमां गच्छन्ति ताः पश्चिमाभिमुखाः पथ्याः, यतो निम्मेलोदकाः । शेषास्त्वपथ्याः । सुश्रुते च –तत्र नयः पश्चिमाभिमुखाः पथ्या लघुदकत्वात्, पूर्वाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् । दक्षिणाभिमुखा नातिदोषला साधारणत्वात् इति । मृदुवहा नद्यस्तु गुन्यं इत्यनेन शीघ्रवहा लछ्य इत्यर्थादापद्यते । याच पूवसमुद्रगा नवस्ताव गुव्वं इत्यर्थादापद्यते । दक्षिणाभिमुखा उत्तराभिमुखाश्च नद्यः साधारणत्वान्नातिदोषलाः इति । पारिपात्रेत्यादि । पारिपात्रपव्वेतप्रभवा या नद्यः पूव्र्व्वसमुद्रगा याव विन्ध्यपव्वेतभवाः सह्यपर्व्वतप्रभवा नग्रस्ताः शिरोरोगादीनां हेतुरिति । याः
I
१०५७
For Private and Personal Use Only
नोपत्यकाप्रभवाः; यतः, अधित्यकाप्रभवास्वेव पाषाणविच्छिन्नत्वादि, अतः, सुश्रुते यदुक्तम्"हिमवत्प्रभवा हृद्रोगादीन् जनयन्ति," तदुपत्यकाप्रभवाभिप्रायेणेति न विरोधः; यत् तु, अन्यश्रोत - "मलयप्रभवाः क्रिमीन् जनयन्ति तदपाषाणसिकतावाहिनद्यभिप्रायेण, इह "पाषाणसिकतावाहिनदीष्वमृतोपमम्” इति न विरोधः ; यत् तु पारिपात्रभवाणां शिरोरोगादिकर्तृत्वम्, तत् पारिपादरीभवनदीजलाभिप्रायेण, सुश्रुते तु पारिपात्रतड़ागभवनदीजलाभिप्रायेणोक्तम्
१३३
A