________________
Acharya
Kala
m
ander
चंद्रवक्षः चरित्रं
भाषान्तर
॥
५
॥
ASSALANANHNAXHIUNEA
अन्वया-भव अर्णवे अगाधवर्तीनि रत्नानि खियः भांति, यत् पाणि ग्रहण आग्रही पुमान् अनुन्मजः मजति. ॥ ११ ॥ अर्थ:-आ संसाररूपी महासागरमा अत्यंत उंदा रहेला रत्नोसरखी खीमो शोमे के, के जेना कानमाटे (हाथमा लेवामाटे) आग्रह युक्त थयेलो पुरुष पाछो उपर न आची शके, ए रीते (तेमा) बुडी जाय छे. ।। ११ ॥
एतदीदग्विधं मोक्तुमशक्तः सकलः कृती। असक्त एव सेवेत शीतभीत इवानलम् ॥ १२ ॥ ___ अन्वया-वरग्विधं एतत् मोक्तुं अशक्तः सकलः कृती, शीतभीतः अनलं इस बसक्तः एव सेवेत. ।। १२ ॥ | अर्थ:-एवी रीतना आ सांसारिक विषयोने छोटवाने अशक्त थयेला सपळा डाद्या माणसो, ठंडीथी डरेलो माणस (टेयी) जेम अग्निने सेवेळे, तेम तेमा मासक्ति राख्या विनाज (विषयोने) सेवे . ॥ १२ ॥
तदिदानीमहं मोहादतो निर्गन्तुमुद्यतः । राज्ञां राज्यश्रमः सूनुयौवनान्तो हि नः कुले ॥ १३ ॥ ____ अन्वयः-त् इदानीं अहं अतः मोहात् निर्गतुं उद्यतः, हि नः कुले राज्ञा राज्यश्रमः धनु यौवन अंतः ॥१३ ।।
अर्थः-माटे हवे हुँ (संसारनी) आ मोहजाळमाथी निकळवाने उत्सुक थयेलो छु, केमके आपणा कुळमां थयेला राजाओ पुत्रना यौवनसुधी राज्यनो श्रम उगवे छे. ॥ १३ ॥
तातो मामिव वत्स त्वां स्वस्थानेऽस्मिन्निवेश्य तत् । मोहवीरस्य कारातः संसारान्निरयेऽधुना ॥१४॥
ASSESSOUS
For Private And Personal Use Only