________________
Shri Mahavir Jain Aradhana Kendra
चंद्रयशः चरित्रं
॥ ६ ॥
www.kobatirth.org.
अन्वयः -- तत् ( है ) वत्स! मां इत्र तातः त्वां अधुना अस्मिन् स्वस्थाने निवेश्य मोहवीरस्थ कारातः संसारात् निरये ॥ १४ ॥ अर्थ:-माटे (t) वत्स ! मने जेम (मारा) पिता, तेम तने हमणा आ मारी गादीपर बेसाडीने मोहसुभटना केदखाना सरखा (आ) संसारमांथी निकळी जाउं छु. ॥ १४ ॥
इत्युक्त्वा बलतो राज्याभिषेकं विरचय्य मे नृपो लक्ष्यसपोलक्ष्मीयौवनं प्रययी वनम् ॥ १५ ॥
1
अन्वयः ---
: -- इति उक्त्वा बलतः मे राज्य अभिषेकं विरचय्य नृपः लक्ष्य तपः लक्ष्मी यौवनं वनं प्रययौ ॥ १५ ॥ अर्थः- एम कहीने बळात्कारे मारो राज्याभिषेक करावीने ते राजा, ज्यां तपरूपी लक्ष्मीनुं यौवन देखाय छे, एवा वनप्रत्ये चालया गया. ।। १५ ।।
परिपालयतो राज्यं ममापि क्ष्मापशिक्षया । राज्ञी रत्नावली नाम प्राणेभ्योऽपि प्रियाभवत् ॥ १६ ॥
अन्वयः - क्ष्माप शिक्षया राज्यं परिपालयतः मम अपि प्राणेभ्यः अपि प्रिया रत्नावलीनाम राज्ञी अभवत् ॥ १६ ॥ अर्थ:- राजानी (मारा पिताजीनी) शिखामण मुजब राज्यनुं पालन करता एवा मने पण, पाणथी पण बहाली रत्नावली नामनी राणी थइ. ।। १६ ।
भवानुबन्धिनीं जानन्नपि तां तद्गतं मनः । आक्रष्टुं न क्षमोऽभूवं पङ्गमन्नमिव द्विपम् ॥ १७ ॥
For Private And Personal Use Only
.
Acharya Shri Kailassagarsuri Gyanmandir
सान्वय भाषान्तर
।। ६ ।।