________________
S Maham An Kende
Acharyan ka
mandi
सान्वय
चंद्रपशः चरित्रं
भाषान्तर
॥१८॥
॥१८॥
अन्वयः-महापातकिना त्वया अहं चिरं बंदीचक्रे, संपति त्वदीय हृदये पदं न्यस्य प्रयामि. ॥५३॥ अर्थः-महा पापी पवा तें मने घणा काळथी केद करीने राखी हती, हवे आ वखते तारी छाती पर पग मूकीने हुं नाशी जाउं छं. ईदृकृतद्वचनक्रुद्धो भटानित्यहमभ्यधाम्। ध्रियतां ध्रियतामेष हन्यतां हन्यतामयम् ॥ ५४॥ ___ अन्वयः-ईदृक् तत् वचन क्रुद्धः अह भटान् इति अभ्यधां, एषः ध्रियतां ध्रियता ? अयं हन्यता हन्यता ? ॥ ५४॥ अर्थः-एवीरीतना तेणीना वचनोथी क्रोध पामेला एवा में, (मारा) सुभटोने एको हुकम कयों के, आने पकडो पकडो ? तथा एने मारो मारो ॥ ५४॥ ततो मरुत्त्वरातारप्रचरचरणः क्षणात् । तया सह स हर्षिण्याऽगमगृहबहिर्महीम् ॥ ५५॥
अन्वयः-ततः मरुत् त्वरा तार प्रचर चरणः सः हर्षिण्या तया सह क्षणात् गृहबहिर्मही अगमत् . ॥ ५५ ॥ अर्थः-एछी वायु सरखा वेगथी उतावळी चालवाळो ते पुरुष, खुशी थयेली एवी (मारी) ते राणीसहित क्षणवारमा तो घरनी (अंतःपुरनी) बहार निकळी गयो. ॥ ५५ ॥ एष यात्येष यातीति प्रध्वानैरनुधावताम् । पुरःस्था अपि पौरास्तं न धर्तुं शेकुराहताः ॥ ५६ ॥
अन्वय:-एपः याति, एषः याति, इति प्रध्वानः अनुधावतां पुरःस्थाः आरताः पौराः अपि तं धतुं न शेकः ॥ ५६ ।। का अर्थ:-आ जाय, आ जाय, एम बूमो मारीने तेनी पाछळ दोडनाराअोमाना अगाडी रहेला, अने तैयार थइ उमेला, एवा )
For Private And Personal Use Only