________________
सान्वय
चंद्रयशः चरित्रं
भाषान्तर
॥१६॥
ततः प्रणमतः सर्वानुर्वीनाथान्निरूपयन् । वीक्ष्य कस्यापि हस्तेऽब्जं तामब्जदृशमस्मरम् ॥ ४६॥
अन्वया-ततः भणपतः सर्वांन ऊर्शनाथान निरूपयन्, कस्य अपि हस्ते अब्ज वीक्ष्य अन्जर तो अस्मरं ॥ ४६॥ अर्थः-पछी नमता एना सघळा जमीनदारोने जोतोथको, कोइकना हाथर्मा कमलने जोइने कमलसरखां नेत्रोवाळी एवी ते है | (मारी) राणीने (९) याद करवा लाग्यो. ॥ ४६॥
वचोवीचिषु पीयूषसध्रीचीषु मनीषिणाम् । तदा तद्विरहोत्तप्तं न रेमे तत्र मे मनः ॥ १७ ॥ ___ अन्वयः तदा तब मनीषिणा पीयूषसधीचिषु वचोवीचीषु तद्विरह उत्तप्तं मे मनः न रेमे ।। ४७॥
अर्थः-वळी ते बखते त्या विद्वान कविओनां अमृतसरखां वचनरचनारूप मोजाओमा (पण) ते राणीना बिरहथी तपी निकळेल माझं मन आनंदित (शीतल) थयुं नही. ।। ४७॥
उत्कः क्षिपाम्यहं चक्षुर्याबदन्तः पुरं प्रति । तावच्चारुतर्नु कंचिदुदश्चदतुलद्युतिम् ॥ ४८ ॥ गाढग्रन्थिपरीधानं कटिवेष्टोत्तरीयकम् । अंसलम्बितनिस्त्रिंशमुरोबद्धासिधेनुकम् ॥ ४९ ॥ बिभ्राणं दक्षिणे पाणी ताम्बूलदलमण्डलीम् । वामे तया तु हर्षिण्या कृतहस्तावलम्बनम् ॥ ५॥ चक्षुषा धैर्यधुयेंण पश्यन्तं मामवज्ञया । नरं निरूपयामास निर्गच्छन्तं द्रुतैः पदैः ॥ ५१ ॥
CALCURRESS
For Private And Personal use only