SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो लम्बः । ताम्बूलादिविहीनविस्तृतमलप्रोतद्विजालिं जटा वल्लीवेल्लितमस्तकां कुरुपतिर्देवी लुलोके धुरि ॥ ५१ ।। सा पुत्रमालाक्य पयःप्रवाहिघनस्तनी बाप्पनिरुद्धनेत्रा । शुशोच तं चेतसि रुग्मणीव प्रसूनबाणं चिरकालदृष्टम् ॥ १२ ॥ पदाम्बुनाते प्रगतं कुमारमाशीभिराकीर्य तदा भुजाभ्याम् । आश्लिष्टवत्याः प्रबभूव तस्या आदेशवच्छोकपदे प्रमोदः ॥५३॥ तावद्यक्षाध्यक्षोऽपि, तयोः समक्षमागत्य, स्नानसुगन्धिलेपन प्रसूनमालिकामणिभूषणदुकूलवसनादिभिः संपूज्य, प्राज्यतमस्नेहेन कुमारप्रमुखान्देवी च तैस्तैर्मधुरालापैः समाश्वास्य, भाभास्यमानेन विमानेन क्रमेण निनास्पदमाससाद । अगण्यपुण्यं तनयं वरेण्यमुवाच मातानघशीलपूता । पितुः पदं ते किमु वत्सरान्ते भवेन्निपातेन रिपोः कृतेन ॥५४॥ प्रमूगिरमिमां श्रुत्वा प्रसूतष्टथुकौतुकः । एवमुतरमादत भावं तस्या विदन्नसौ ॥ ५५ ॥ कुम्भीन्द्रशैलविगलद्वनदानधारा सन्निझराणि चलखड्गसमावृतानि । कूजद्रथाङ्गकलितानि शराञ्चितानि सेनावनानि मम बाणदवा दहन्ति ॥ ५६ ॥ मदीयकरकुण्डली कृतशरासनादुद्गता प्पट भुजगावली रिपुमहीशवामझुवाम् । दरस्मितपयोझरी सुरभिलां निपीय क्षणा द्ददाति हृदयान्तरे पृथुलशोकहालाहलम् ॥ ५७ ॥ अथवा । रजोऽन्धकारप्रथिते रिपणां वकाजकोशीकरणप्रवीणे । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy