________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः।
तेन सार्धं विशांपत्या पोषिताश्च निजालये ॥ ४२ ॥ तदनु सकलविद्याः शीलयन्व्याधयूथं
पशुगणविनिवृत्त्यै चापपाणिव्यंजेष्ट । तदनु खचरकन्यां प्राप्य गन्धर्वदत्तां
परिषदवरवीणाविद्यया कीर्तिमाप ॥ ४३ ॥ ततश्च वासन्तिकेषु वासरेषु वनविहारान्निवर्तमानेषु पारेषु, दुरन्तमददुरासदस्य काष्ठाझारपट्टदन्तावलस्य मदभङ्ग विधाय गुणमालां परिपालयन्नचिरेणैव तां परिणिन्ये ।
तमेनं कोपवशतः काष्ठाङ्गारः खलाग्रणीः ।।
हन्तुं,
इत्योक्ते, 'तत्क्षणं हा दावपावकदग्धायां वनवल्लयां कुठारमर्पयन्ति भवन्तः,' इति दम्भोलिनिहता भुजगीव मूर्होन्मीलितचेतना भुवि पेतुषी सा माता क्रमेण कथंचिल्लब्धसंज्ञा,
__ व्यवसितः सोऽयं निजभूनैव रक्षितः ॥ ४४ ॥ इति निरवशेषमुक्तापि, शोकरणरणिकाक्रान्तचित्ता प्रलापमेवमातेने ।
हा हा हा बत हा हतास्मि किमिदं दुःश्राव्यमत्याहितं ___ हा पुत्र व गतोऽसि हा हतविधे क्रूरोऽसि मत्पुत्रके । हा नाथ त्वमुदारपुण्यचरितो यस्मादिमां दुर्दशा
मज्ञात्वा सुरलोकसौख्यलहरीं विन्दंश्चिरं मोदसे ॥ ४५ ॥ हा पुत्र, हा कुरुवंशमित्र, सुलक्षणगात्र, हा पयोनविशालनेत्र, एतावन्तं कालं तव मुखचन्द्रदर्शनमपि दुर्लभमभून्मम मन्दभाग्यायाः । अपि च ।
पत्युर्वियोगमधिकं दववह्निकल्पं
वासं च काननतले स्वपुरं विसृज्य ।
For Private And Personal Use Only