SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो लम्बः । ७७ कर्णद्वये तज्जयकीर्तिपत्रं बभार ताटङ्कमणिच्छलेन ॥ २४ ॥ वृषस्यन्ती वरारोहा वृषस्कन्धं कुरूद्वहम् । वीक्ष्य तस्याङ्गसौन्दर्य नातृपत्सा त्रपाकुला ॥ २५ ॥ सस्यांसाविह रेजतुर्जयरमाक्रीडामहीध्राविव श्रीदेवीस्थितिवजपट्टमिव यद्वक्षःस्थलं व्यावभौ । नाभिौवतग्विशालगनतारोधार्थवारीनिभा जो पूगगुलुच्छनिन्दनकरे पादौ निताम्भोरुही ॥२६॥ यहकं विततान वाग्वरसतीक्रीडास्थलीविभ्रमं यनासा च कलावतारविलसन्निःश्रेणिकासंशयम् । यन्नेत्रे ददतुर्विशालकमलाक्रीडातटाकभ्रमं यद्ध्युग्ममपात्रकार नियतं निम्बच्छदाडम्बरम् ॥२७॥ अश्वस्यन्ती विशालाक्षी विश्वाधिकविभोज्ज्वलम् । करुवीरमुवाचेदं कुसुमायुधवञ्चिता ॥ २८ ॥ श्रीमन् तवाङ्गकान्त्या मे नयने सफलेऽधुना । कर्णौ वचनमाधुर्याइदयं गुणमालया ॥ २९ ॥ ममार्य विरहानलं शमय शीतलापाङ्गतो मुखेन्दुरुचिसंपदा सपदि छिन्धि कामान्धताम् । सुधासमगिराधरामृतरसप्रदानेन च । प्रणाशय वृणानिधे बहलकामतृष्णामिमाम् ॥ ३० ॥ इत्यादितद्वचनपरिपाटीमाकर्ण्य शम्बरारिविकारसंतमसवासरायमाणमानसः कृत्यविदामग्रगण्यः कुरुवरेण्यः परीतवैराग्यप्रावण्यस्तदरण्यान्निर्गन्तुमारभत । तदनु पञ्चशरनाराचवञ्चितविवेका सा विद्याधरचञ्चलाक्षी किंचिदन्तरमुपसृत्य मदनहुतभुगरणिनिकाशतनुलता तदिङ्गितं विज्ञाय तन्मनोवशीकारकोरकितकुतूहला For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy