________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तमो लम्बः ।
अवश्यायाकीर्णः किमु कमलकोशो न हि न हि प्रभेक्तस्यास्ते किमु नखसुधासूतिमिहिका । न चास्याः सौगन्ध्यं सपदि करनी रेजविगलन्मधुस्यन्दः किं वा न हि न हि सुधैव प्रसरति ॥४७॥ तौ दम्पती महाकान्ती मणिभूषणमण्डितौ । चकासामासतुर्वेद्यां रतिपञ्चशराविव ॥ ४८ ॥ क्षेमश्रीः कुरुकुञ्चरस्य सविधे पाथोजधिक्कारिणी
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
पट्ट्यामूरुयुगेन सारकदलीकाण्डश्रियं विभ्रती । पाणिभ्यां नवपल्लवप्रतिमतां संसूचयन्ती स्वयं
वक्षोजद्वितयेन कोकयुगलीन्यक्कारधीरा बभौ ||४९ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे क्षेम श्रीलम्भो नाम षष्ठो लम्बः ।
*
७३
तदनु कुरुवरिष्टः क्षेमलक्ष्म्या कशाङ्गया निरवधिसुखतातिं नित्यसंयोग हेतुम् । अविरतमनुभूय प्रागिवासौ कदाचि
निशि निरगमदेकः काननान्तं क्रमेण ॥ १ ॥ तदनु, प्राणकान्तावियोगेन तान्तां दग्धरज्जुसमकान्तिसंक्रान्ताम्, नयनयुगलं निःश्वासं च दीर्घमादधानाम्, पयोधरभरं संतापं च गुरुं विभ्राणाम् कचनिचयं चित्तं च तमः समूह सहायमातन्वतीम्, तनुवहीं मध्यस्थलं चातितनुमाकलयन्तीम्, दुःखसागरनिमनां पुत्री विलोक्य, सुभद्रोऽपि संतप्तस्वान्तः कान्तारमागत्य तत्र तत्र
7
For Private And Personal Use Only