________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः। प्रमुख रोचितमपि नरोचित सर्वोत्तरमपि नाम्ना दक्षिणं देशमा माद्य, क्षेमपुरोपवनमव्यवाभास्यमानं वनमण्डलमध्यशोशुभ्यमानरविबिम्बसमानमत्गुन्नतप्रमाणमपि भगवतो विमानमवालोकत ।
अभ्रंलिहाने रविदीप्रकूटैः सहस्त्रसंख्यैर्नवरत्ननद्वैः । मलक्ष्यते यः फणिराडिवोद्यन्पाताललोकात्कणरत्नजुष्ठः ॥१४ यत्कृटलना स्फुटतारकालिः सुमावलिश्यामरलोकवृष्टया । विभिद्यते घट्चरणैर्विलोलैर्गन्धान्वितैझरुतम गानैः ॥ १५ ॥ मन्दमारुतविधूतकेतनो यः सुरासुरगणं समन्ततः ।
आवयन्निव विभाति सन्ततं वन्दनाय विततेन बाहुना ॥१६॥ तादृक्षः सकललोकलोचनासेचनकं वटितकवाटकं श्रीविमानमालोक्यातिसंतोषविस्मयाभ्यां परवशो दिनेश इव सुराचलं प्रदक्षिणीकृत्य कृत्यविदामग्रणीः कुरुवंशमणिरेवं स्तोतुमारेभे ।
भवभरभयदूरं भावितानन्दसारं
धृतविमलशरीरं दिव्यवाणीविचारम् । मदनमदविकारं मञ्जुकारुण्यपूरं
अयत जिनपधीरं शान्तिनाथं गभीरम् ॥ १७ ॥ यस्याशोकतरुविभाति शिशिरच्छायः श्रितानां शुत्रं
धुन्वन्सार्थकनामधेयगरिमा माहात्म्यसंवादकः । यं देवाः परितो ववपुरमितेः फुल्लैः प्रसूनोच्चयः कल्याणाचलमन्ततः कुसुमिता मन्दारवृक्षा यथा ॥ १८ ॥ सकलवचनभेदाकारिणी दिव्यभाषा
शमयति भवतापं प्राणिनां मत यस्य । अमरकरविधूतश्चामराणां समूहो विलसति खलु मुक्तिश्रीकटाक्षानुकारी ।। १९ ।।
For Private And Personal Use Only