SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये त्पाण्डिषण्डकरमण्डितकमण्डलुमुखनैरिजलपुरणजनितकलकलशब्द शोभितम्, कुत्रचिट्ठालककुलत्रुटितोज्झितमञ्जिीमेखलाविकीर्णम्. कुत्र चन कुमारिकापूर्यमाणबालवृक्षालवालम्, कचन काषायवसनसेचनलोहितायमानसरोजलम्, वचन संसिक्तवल्कलशिखानिर्गलत्पयोधारा रेखाञ्चितम्, वचन चमूरुचर्मनिर्मितासनासीनजपपरजनसंकुलम्, कुत्र चित्स्नानकालसंसक्तशैवालच्छटायमाननटापटलधारितया परितो दे दीप्यमानपावकप्रसृतधूमरेखालिङ्गितैरिवोर्ध्वप्रसारितभुजदण्डैः पञ्चाग्निमध्यतपःप्रचण्डैस्तापसैर्मण्डितम्, वचन तत्पत्नीजनक्रियमाणनी वारपाकम्, क्वचित्तत्पुत्रच्छिद्यमानार्द्रसमित्समाकुलम्, तपोवनं ददर्श । असत्तपो वीक्ष्य कुरूजवीरः रुपानटीताण्डवरङ्गचित्तः । अबोधयत्ताञ्जिनधर्मसारमुपेक्षते कः पततो निकूपे ॥९॥ तण्डुलस्य विरहे जलानलाद्यागमेऽपि सफलो न हि पाकः । तत्त्वबोधविगमे तथा तनोर्दण्डनेन सफला न तपस्या ॥१०॥ मुधा जटाजूटयुता हि यूयं निटालदेशे तपनेन तप्ताः । बुधास्तपो हिंसनजुष्टमेतत्कर्तु सदा नाहथ निष्फलत्वात् ।। ११ ।। जटालानां जलान्ते वो जटालग्ना हि जन्तवः । पश्यताग्नौ च्युताः पश्चान्नश्यन्ति बहवः क्षणात् ॥१२॥ तस्मादिदं क्लिष्टतपो विहाय नैर्ग्रन्थ्यरूपं परमं भनेत । यस्मिन्सदा संनिहिता जिनाशिभक्त्यान्विते शाश्वतमुक्तिलक्ष्मीः ॥१३॥ इत्यादिप्रकारेण मुक्त्यङ्गनासंगमचाटुवचनायमानेन संसारवि शङ्कटकवाटविघटितपटुकुञ्चिकाभूतेन धर्मघण्टापथप्रतीहारप्रवेशप्र. तीहारायितेन निजगम्भीरवचनगुग्मेन संभावितानसन्मार्गलचनजङ्घा लान्सन्मार्गाक्रमणप्रवणान्कतिपयतापसानवलोक्य स्तोकेतरसंतोषसं वलितमानसः कुरुकुलोत्तंसः, तद्वनान्निगत्य, निसर्गरुचिरं नगर For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy