________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये त्पाण्डिषण्डकरमण्डितकमण्डलुमुखनैरिजलपुरणजनितकलकलशब्द शोभितम्, कुत्रचिट्ठालककुलत्रुटितोज्झितमञ्जिीमेखलाविकीर्णम्. कुत्र चन कुमारिकापूर्यमाणबालवृक्षालवालम्, कचन काषायवसनसेचनलोहितायमानसरोजलम्, वचन संसिक्तवल्कलशिखानिर्गलत्पयोधारा रेखाञ्चितम्, वचन चमूरुचर्मनिर्मितासनासीनजपपरजनसंकुलम्, कुत्र चित्स्नानकालसंसक्तशैवालच्छटायमाननटापटलधारितया परितो दे दीप्यमानपावकप्रसृतधूमरेखालिङ्गितैरिवोर्ध्वप्रसारितभुजदण्डैः पञ्चाग्निमध्यतपःप्रचण्डैस्तापसैर्मण्डितम्, वचन तत्पत्नीजनक्रियमाणनी वारपाकम्, क्वचित्तत्पुत्रच्छिद्यमानार्द्रसमित्समाकुलम्, तपोवनं ददर्श ।
असत्तपो वीक्ष्य कुरूजवीरः रुपानटीताण्डवरङ्गचित्तः । अबोधयत्ताञ्जिनधर्मसारमुपेक्षते कः पततो निकूपे ॥९॥ तण्डुलस्य विरहे जलानलाद्यागमेऽपि सफलो न हि पाकः । तत्त्वबोधविगमे तथा तनोर्दण्डनेन सफला न तपस्या ॥१०॥ मुधा जटाजूटयुता हि यूयं निटालदेशे तपनेन तप्ताः । बुधास्तपो हिंसनजुष्टमेतत्कर्तु सदा नाहथ निष्फलत्वात् ।। ११ ।। जटालानां जलान्ते वो जटालग्ना हि जन्तवः । पश्यताग्नौ च्युताः पश्चान्नश्यन्ति बहवः क्षणात् ॥१२॥ तस्मादिदं क्लिष्टतपो विहाय नैर्ग्रन्थ्यरूपं परमं भनेत । यस्मिन्सदा संनिहिता जिनाशिभक्त्यान्विते शाश्वतमुक्तिलक्ष्मीः ॥१३॥
इत्यादिप्रकारेण मुक्त्यङ्गनासंगमचाटुवचनायमानेन संसारवि शङ्कटकवाटविघटितपटुकुञ्चिकाभूतेन धर्मघण्टापथप्रतीहारप्रवेशप्र. तीहारायितेन निजगम्भीरवचनगुग्मेन संभावितानसन्मार्गलचनजङ्घा लान्सन्मार्गाक्रमणप्रवणान्कतिपयतापसानवलोक्य स्तोकेतरसंतोषसं वलितमानसः कुरुकुलोत्तंसः, तद्वनान्निगत्य, निसर्गरुचिरं नगर
For Private And Personal Use Only