________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः । परिवृत्तमुखाब्जेन तूर्ण विजघटे तदा ॥ ३ ॥ दिनमणिविरहेण व्याकुलाङ्गी नभःश्री
स्तिमिरनिकरदम्भात्तूर्णमाकीर्णकेशा । उडुमणिगणलक्ष्यादश्रुबिन्दून्दधाना
रमणविपदि रेने रोदनं तन्वतीव ॥ ४ ॥ तमःशवरसंरुद्धां यामिनी निजवल्लभाम् ।
वीक्ष्य कोपादिवाताम्रः शशीः पूर्वाद्रिमानशे ॥ ५ ॥ तदनु निशाकरं पुरंदरदिशाविशालनयनामुखचुम्बनचतुरमालोक्येव पुरतरुणेषु कान्तामुखचुम्बनपरेषु, शशधरकरस्पर्शनविद्रुत. शशिकान्ततलमालक्ष्येव युक्तीषु दयितकरस्पर्शमात्रेण द्रवन्तीषु, तत्क्षणामुढेलजलनिधिमुट्ठीक्ष्येव समुल्लसदुल्लोलकल्लोले कामार्णवे, सरसीसमुइतसरोजेप्विव कुलटाजनलपनतटेषु मुकुलितेषु, क्रमेण नृपमन्दिरे निद्राणे निखिलजने, केनाप्यनुपलक्षितः कुरुवीरः पुरान्निश्चक्राम ।
गव्यूतिकाः काश्चिदतीत्य दूरं गतस्य सत्यंधरभूपसूनोः । शङ्कावधूटया हृदयाद्तायाः सहायता प्राप निशा किलैषा ॥६॥
पद्मापि कान्तविरहाम्बुधिमध्यभागे ___ संतापवाडवहुताशनकीललीढे । कंदर्पनक्रकलिते कलकण्ठगान
कोलाहले खलु ममज चिरादपारे ॥ ७ ॥ लोकपालननाः केचिच्चतुर्दिा गवेषिणः ।
प्राज्ञा अपि कुमारस्य नाज्ञासिषुरिहागतिम् ॥ ८ ॥ तत्र तत्र तीर्थस्थानानि यानंयानं सत्वरं गत्वरः कुरुवीरः, क्वचन वासःसमासक्ततापसकुलकप्यमाणतरुत्वड्भमरारावमुखरम्, क्वचि
For Private And Personal Use Only