SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठो लम्बः । परिवृत्तमुखाब्जेन तूर्ण विजघटे तदा ॥ ३ ॥ दिनमणिविरहेण व्याकुलाङ्गी नभःश्री स्तिमिरनिकरदम्भात्तूर्णमाकीर्णकेशा । उडुमणिगणलक्ष्यादश्रुबिन्दून्दधाना रमणविपदि रेने रोदनं तन्वतीव ॥ ४ ॥ तमःशवरसंरुद्धां यामिनी निजवल्लभाम् । वीक्ष्य कोपादिवाताम्रः शशीः पूर्वाद्रिमानशे ॥ ५ ॥ तदनु निशाकरं पुरंदरदिशाविशालनयनामुखचुम्बनचतुरमालोक्येव पुरतरुणेषु कान्तामुखचुम्बनपरेषु, शशधरकरस्पर्शनविद्रुत. शशिकान्ततलमालक्ष्येव युक्तीषु दयितकरस्पर्शमात्रेण द्रवन्तीषु, तत्क्षणामुढेलजलनिधिमुट्ठीक्ष्येव समुल्लसदुल्लोलकल्लोले कामार्णवे, सरसीसमुइतसरोजेप्विव कुलटाजनलपनतटेषु मुकुलितेषु, क्रमेण नृपमन्दिरे निद्राणे निखिलजने, केनाप्यनुपलक्षितः कुरुवीरः पुरान्निश्चक्राम । गव्यूतिकाः काश्चिदतीत्य दूरं गतस्य सत्यंधरभूपसूनोः । शङ्कावधूटया हृदयाद्तायाः सहायता प्राप निशा किलैषा ॥६॥ पद्मापि कान्तविरहाम्बुधिमध्यभागे ___ संतापवाडवहुताशनकीललीढे । कंदर्पनक्रकलिते कलकण्ठगान कोलाहले खलु ममज चिरादपारे ॥ ७ ॥ लोकपालननाः केचिच्चतुर्दिा गवेषिणः । प्राज्ञा अपि कुमारस्य नाज्ञासिषुरिहागतिम् ॥ ८ ॥ तत्र तत्र तीर्थस्थानानि यानंयानं सत्वरं गत्वरः कुरुवीरः, क्वचन वासःसमासक्ततापसकुलकप्यमाणतरुत्वड्भमरारावमुखरम्, क्वचि For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy