SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवघरचम्पुकाव्ये कनकशिखरिशृङ्गं स्पधेते यस्य सिंहा सनमिदमखिलेशं द्वेष्टि धैर्यादितीव । वलयमपि च भासां पद्मबन्धु विरूढे मम पतिरिति सोऽयं ख्यातिमापेति रोषात् ॥२०॥ त्रिभुवनगतिभावं घोषयन्यस्य तारो मुखरयति दशाशा दुन्दुभिध्वानपूरः । शमयितुमिह रागद्वेषमोहान्धकार त्रितयमिव विधूनां भाति च्छत्रत्रयं तत् ॥२१॥ अक्षयाय नमस्तस्मै यक्षाधीशनतातये ।। दक्षाय शान्तिनाथाय सहस्राक्षनुतश्रिये ॥ २२ ॥ इत्यादिस्तुतिरवमुखरे कुरुवीरे, श्रीविमानाभ्यप्रविलसिता_कष चम्पकद्रुमे प्रकटितनिजानुरागपल्लवेनेव तत्क्षणसातमञ्जुलमञ्जरीभरेणावनतमौलितया तदीयदेहकान्तिविलोकनकन्दलितमन्दाक्षमेदुरतयेवावनने, पुरा मौनव्रतमाचरत्विव मूकीमूतेषु कलकण्ठेषु कुमारगम्भीरमधुरस्तुतिशैलीस्वरमभ्यस्यमानेप्विव मधुरस्वरमुद्रित्सु, तत्रत्यसरोवरे स्फटिकद्रवपूर्ण इव कौरववदनशशाङ्ककान्तिविद्रुततटघटितनिशाकान्तकान्तशिलाविगलिापयोधारापरिपूर्ण इव तदीयनुति विततिनिशमनविजृम्भितानन्दनिष्यन्दपूरित इव क्षणादवदातवारिभर. पूरिते, तत्र च विचित्रशतपत्रेषु सत्वरविसृत्वरगन्धावकर्षितलोलम्बकदम्बकरम्बितेषु, जीवंधरसुरुतततिकुश्चिकयेव तादृक्षमपि निनभ. वनमचिरेणोद्घाटितवजकवाटमजायत । आरामोऽयं वदति मधुरैः स्वागतं भृङ्गशब्दैः पुप्पानविटपिविटपैरानति द्राक्तनोति । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy