SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये लोक्य पञ्चशरप्रहारवञ्चितेन मनसा यक्षराजस्य स्मरन्नभिमन्त्रयामाम | तावन्मोहेन मुक्ता नरपतिदुहिता चन्द्रिकेव ग्रहेण धूमेनाग्नेः शिखवाचलवनतमसा मुच्यमानेव राका । आकाशस्येव लक्ष्मीरसितजलमुचा शैवलेनेव गङ्गा सेयं विद्युन्निकाशा सविधगतजनानन्दिनी द्रागुदस्थात् ॥३७॥ पिलोरानन्दिनी सेऽयं चन्द्रिकेव चकोरयोः । जीवधरस्य नयने सुखयामास सादरम् ।। ३८ ॥ तावदानन्दमकरन्दोद्गारिमनःसरोजेन क्षोणीपालकेन सविधमानीय कृतनुतिवचनेन मणिमयासनमधिरोपितः स्वामी जीवंधरः सप्रश्रयं संभावितस्तत्क्षणमेव रूपलक्षणादिना राजवंश्योऽयमित्ति संजज्ञे । आहूय कार्तान्तिकमुख्यबृन्दं क्षोणीपतिः संसदि निश्चिकाय । शुभ मुहूर्त स समादिशच्च विवाहसन्नाहविजृम्भणाय ।। ३९ ।। तदनु मणितोरणपताकाकलशदर्पणादिभिरलंकृतासु नगररथ्यासु परिकल्पिते विविधरत्नस्तम्भचकचकितपरिणयमण्डपे तत्र विचित्रतया विरचितायां मङ्गलद्रव्यसंगतायां मणिवेदिकायां क्षितिपतिरुपयममङ्गलं विधातुमारेभे । नरपालसुतां स्नातां प्रसाधनगृहाङ्गणे । प्रसाधयितुमारेभे प्रहर्षेण सखीजनः ॥ ४० ॥ कलशजलधिवेलालोलडिण्डीरखण्डा यितमृदुवसनेनावेष्टिता राजपुत्री । शरदमलघनालीशोभितेवेन्दुरेखा सुरतरुनववल्ली पुप्पितेवावभासे ॥ ४१ ।। पादाम्बुजोल्लसितहीरकनूपुरश्री राविबभूव नखचन्दिरसेवनाय । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy