________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये लोक्य पञ्चशरप्रहारवञ्चितेन मनसा यक्षराजस्य स्मरन्नभिमन्त्रयामाम |
तावन्मोहेन मुक्ता नरपतिदुहिता चन्द्रिकेव ग्रहेण धूमेनाग्नेः शिखवाचलवनतमसा मुच्यमानेव राका । आकाशस्येव लक्ष्मीरसितजलमुचा शैवलेनेव गङ्गा सेयं विद्युन्निकाशा सविधगतजनानन्दिनी द्रागुदस्थात् ॥३७॥ पिलोरानन्दिनी सेऽयं चन्द्रिकेव चकोरयोः ।
जीवधरस्य नयने सुखयामास सादरम् ।। ३८ ॥ तावदानन्दमकरन्दोद्गारिमनःसरोजेन क्षोणीपालकेन सविधमानीय कृतनुतिवचनेन मणिमयासनमधिरोपितः स्वामी जीवंधरः सप्रश्रयं संभावितस्तत्क्षणमेव रूपलक्षणादिना राजवंश्योऽयमित्ति संजज्ञे ।
आहूय कार्तान्तिकमुख्यबृन्दं क्षोणीपतिः संसदि निश्चिकाय । शुभ मुहूर्त स समादिशच्च विवाहसन्नाहविजृम्भणाय ।। ३९ ।।
तदनु मणितोरणपताकाकलशदर्पणादिभिरलंकृतासु नगररथ्यासु परिकल्पिते विविधरत्नस्तम्भचकचकितपरिणयमण्डपे तत्र विचित्रतया विरचितायां मङ्गलद्रव्यसंगतायां मणिवेदिकायां क्षितिपतिरुपयममङ्गलं विधातुमारेभे ।
नरपालसुतां स्नातां प्रसाधनगृहाङ्गणे । प्रसाधयितुमारेभे प्रहर्षेण सखीजनः ॥ ४० ॥ कलशजलधिवेलालोलडिण्डीरखण्डा
यितमृदुवसनेनावेष्टिता राजपुत्री । शरदमलघनालीशोभितेवेन्दुरेखा
सुरतरुनववल्ली पुप्पितेवावभासे ॥ ४१ ।। पादाम्बुजोल्लसितहीरकनूपुरश्री
राविबभूव नखचन्दिरसेवनाय ।
For Private And Personal Use Only