________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्बः ।
तां पालयत्यमरराजसमानकीर्तिः
शौर्याकरो धनपतिप्रथितो महीशः । श्रीमानहीनवपुरप्यभुजङ्गलीलो
मित्रानुरागसहितोऽपि कलाधरेच्छः ॥ ३१ ॥ श्रीराजकशिरोरत्नकान्तिबालातपाञ्चितम् । यस्य पादाम्बुजं भाति नखचन्द्रिकयोज्ज्वलम् ॥ ३२ ॥ तिलोत्तमेति विख्याता तस्य कान्ता मनोरमा । विरामभूमिः कान्तीनामनूनगुणभूषणा ॥ ३३ ॥ कान्त्या विजितपद्मास्ति तयोः पद्मति नन्दिनी । शिरीषसुकुमाराङ्गी कठिनस्तनकुलला ॥ ३४ ॥ कदाचिदेषा त्रिभुवनललामवल्ली विहाराय वनमागता तत्र तत्र सखीभिः सह विहरन्ती रोमराजिलतया वेण्या च मामियं निराकरोतीति कृतविद्वेषेणेवाशीविषेण दष्टा विदितवृत्तान्तेन महाचिन्तेन भूकान्तेन कारितामिमां निर्विषीकुर्वते दास्यते सार्धराज्या कन्यकेति घोषणां निशम्य समागतैर्विषवैद्यैश्चिकित्सितापि नोल्लाघतामाससाद । पद्मापि गौरी नरपालपुत्री मध्येन हीनापि सुमध्यमा सा । भुनङ्गदष्टा बत कन्यकापि विभाति सौख्यादिव मीलिताक्षी ॥३५॥
भवतां विषविज्ञानमस्ति चेन्निस्तुलप्रभम् ।
निर्विषीक्रियतामद्य कन्यारत्नं धरापतेः ॥ ३६ ॥ इति तेषां वचनमाकर्ण्य किंचिदस्तीति प्रत्युत्तरेण तान्कलकलेन केकिन इव जलधरो जीवंधरः संमोदयन्, तैरनुगम्यमानो राजभवनमासाद्य नगरमोहनाङ्गी सगरमोहनाङ्गी वयसा विषेण च श्यामागतया मालतीलतासर्वसाम्यमनुभवन्ती म्लानाम्बुजसंनिभभालां निप्पिष्टबालमृणालसंमितभुजयुगलां श्वसितकम्पितघनस्तनकुट्सलां नरपालबालामव
For Private And Personal Use Only