SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये मेघारवः सकलवाद्यरवस्तरूणां गुच्छाः समीरचलिताः किल चामराणि ॥ २४॥ तदनु परिरक्षितानि शुण्डालमण्डलानि तरुषण्डानि च विटपसंसक्तबिन्दूत्करनिपतनव्याजेनानन्दबाप्पमुकुलान्युत्सृनन्ति विलोकमानः, संतोषेण तस्माइनान्निर्गत्य, तत्र तत्र मानुषरूपिण्या धर्मरक्षिण्या यक्षिण्या परिचर्यमाणः, तीर्थस्थानानि पूजयन्, क्रमेण कुरुमल्लः पल्लवदेशमानशे । सञ्चरंस्तत्र संतोषात्पञ्चबाणः कुरूत्तमः । धावमानानभिमुखं ददर्श पथि कांश्चन ॥ २५ ॥ तेऽपि तं कुरुवरं प्रभोज्ज्वलं वीक्ष्य विस्मयनिमनमानसाः । प्राप्य तस्य सविधं प्रमोदतः प्रश्रयेण मधुरां गिरमाहुः ॥२६ ।। कुवलयाहादसंदायकोऽपि निखिलमहीभृन्महितपादोऽपि भवानदोषाकरतया न सुधाकरः, पद्मोल्लासनपटुरपि सन्मार्गाश्रितोऽषि सद्विरोधाभावेन न प्रभाकरः, सुमनोवृन्दवदितोऽपि क्षमाभृदनुकूलत. या न पुरंदरः, कुशाग्रनिकाशमतिरपि मौट्यविरहेण न सुरगुरुः । इत्यादिस्तुतिविस्तारान्परिपप्रच्छ ताञ्जनान् । क्वत्याः के यूयमित्येवं कुरुवीरः कुतूहलात् ॥ २७ ॥ इति जीवंधरेण पृष्टास्तेऽप्येवमवोचन्तअत्रास्ति चन्द्राभपुरी प्रसिद्धा यथार्थनाम्नी घनवन्नौधैः । अभ्रंलिहेरम्बुजसंभवस्य निर्माणनैपुण्यविलाससीमा ॥ २८॥ यस्यां निशायां मदिरेक्षणानां कपोलदेशे प्रतिबिम्बदम्भात् । मुग्वाजकान्तेरपहारसक्तः समागतश्चन्द्र इवाबभासे || २९ ।। यत्सालरत्नकान्तीनां पटलेनेव तर्जितः । भानुप्रजपटच्छन्नो भाति प्रविरलातपः ॥ ३० ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy