________________
Shri Mahavir Jain Aradhana Kendra
1
www.kobatirth.org
पञ्चमो लम्बः ।
स्तोमेन ध्वान्तदन्तुरितमिव, ज्वलज्ज्वलनेन संध्यारक्तचन्द्रबिम्ब चुम्बितं नमस्तुलमिव व्यराजत ।
तदा हरिणमण्डलं हुतवहाक्रमत्रासतो विलोलनयनाञ्चलैर्विजितबालनीलोत्पलैः ।
Acharya Shri Kailassagarsuri Gyanmandir
काननमराजत ।
दवानलविनाशनप्रथितवेगकूलंकषां
कलिन्दगिरिनन्दिनीं कलयति स्म कल्लोलिनीम् ॥ २० ॥
तदनु धूमस्तोमचुङ्कारेण ज्वालाकलापफटफटात्कारेण शबरजनहाहाकारेण तन्मव्यनिरुद्धसत्व यूथार्तविरावेण च बधिरीकृतदिशावशावल्लभे हुताशसंत्रासधावमानवनदेवता शिथिलकबरीनिकरपरिशीलितसाम्यया धूम्ययान्धीकृतसकललोके वैश्वानरे विजृम्भिते, भाविमेघपटलशम्पागर्जितानि धूमस्तोमज्वालादहनचटचटात्कारैः परिहसदिव
अनेकपकुलं तत्र दह्यमानं दवाग्निना ।
त्रातुमैच्छद्दयापूर जलधिः कुरुकुञ्जरः ॥ २१ ॥ तस्याकृतमवेत्य यक्षपतिना वेगेन संकल्पिता
जीमूता वियदङ्गणे परिणता धूमप्रकारा इव । उद्यद्गर्जितपाटिताखिलमहादिग्भित्तयस्तत्क्षणं
वर्षं हर्षितजीवका विदधिरे कल्पान्तमेवायिताः ।। २२ ।। यक्षेन्द्रकल्पितवनावनमण्डलं त
चक्रेऽभिषेचनमरण्यगजव्रजस्य ।
वारांनिधेर्विमलशीतपयः प्रवाहै
यक्षाधिराज इव कौरवकुञ्जरस्य ॥ २३ ॥ तथा हि । सौदामिनी सुभगनर्तकरीवितानमभ्रं शिखावलकुलं पटुवन्दिवर्गः ।
-
For Private And Personal Use Only