SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थों लम्बः । संमुखीभवितुमपारयन्तीम्, कुसुममृदुलदयिताङ्गस्पर्शनलोलुपामपि कम्पमानामनाम्, भृकुटीकपोलचुबुकरदनवसननयनचूचुकादिपदे परिचुम्बन , स्वेदसलिलसञ्जातमार्दवैः कररुहैः कठिनतरकुचकलशतटे पदानि विदधानः, नखंपचोप्मलवक्षोरुहशिखरादपकर्ण्य पञ्चशाखपङ्कजं निम्ने नाभिसरसि निदधानः, मदनकदनारम्भसंसूचककाञ्चीकलापकलकलपटुपटहारवपरिशोभितं नीवीबन्धनभेदनं कुवार्णः, मदनमत्तदन्तावलालानस्तम्भायमानमूरुस्तम्भं मारमदेभमोचनायेव परिमृशन्, अधिकतरमरमत । जायापती ती जगतां स्तुत्यौ निस्तुलसंपदा | आसामासतुरानन्दनिधेः पारे गिरामपि ॥ ७० ॥ इति महाकविहरिचन्द्रविरचिते चम्पुजीवंधरे गन्धर्वदत्तालम्भो नाम तृतीयो लम्बः। चतुर्थों लम्बः । माकन्दद्रुममञ्जरीमधुझरीसंसक्तमाध्वीलिहां झंकारैः पिकमञ्जुगानकलितैर्मारोत्सवाशंसिनः । प्राप्ताः केचन वासराः कुरवकपोन्मीलितैः कोरकै. दन्ताभैविहसन्मुखा विरहिणां मर्मच्छिदाकर्मठाः ॥ १ ॥ तदानीं जगन्जयोद्युक्तपञ्चबाणप्रयाणसूचकमाञ्जिष्ठदूप्यनिलयनिकाशपल्लविताशोकपेशलं सुवर्णशृङ्खलसंनद्धवनदेवताञ्चितपेटिकायमानरसालपल्लवसमासीनकोकिलकुलं तरुणजनहृदयविदारणदारुणकुसुमबाणनखरायमाणकिंशुककुसुमसंकुलं मदननरपालकनकदण्डायितकेसरकुसुमभासुरं विलीनशिलीमुखजराभीरुशरधिसरूपपाटलपटलं For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy