________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंचरचम्पुका
वदनसदने तस्यास्तिखञ्जगद्विजयी स्वरः
सपदि कुटिलवाणा से दशो विशिखो व्यवात् ।
सकलतरुणश्रेणीममच्छिदाहितरक्तता
मधिमुखमिते चैतेऽभातां पयोजल जनदृक्पक्षिवन्धाय पाशौ किं वेधसा कृतौ । तत्कर्णात्पलव्याजाज्जनदृक्पक्षिरक्षिणी ॥ ६६ ॥ तदाननवसुव्रजं निशि हरन्निशानायको
वियत्सरणिकानने विरचयन्गति वेगतः ।
|| ६९ ||
दिवा क्वचन लीनतामुपगतो ऽयमालक्ष्यते
न चेत्स वसुहारकः कथमयं कलङ्गोऽन्ततः ॥ ६७ ॥ मुखेन्दुरुचिवारिधेर्विततशैवलो वा घना
घनालिरिख चन्दिरं मुखमितस्ततः संगता |
मनोज दहनोद्भवन्निचिडधूमभारोऽथवा
मुखाब्जमधुपोत्करः किमथवा कृशाङ्गयाः कचः ॥६८॥ किंनरी किमसुरी किमु नारी मन्मथस्य किमु हेमलता किम् । चञ्चला किमुत तारकाथवा सा ध्रुवं नयनभाग्यरेखिका ॥ ६९ ॥
क्रमेण विवर्धितरागां संध्याललनामिव सुधासूतिरेष जीवंधरस्वामी गन्धर्वदत्तामाश्लिष्य मारवीरनिक्षिप्तनाराचनवमल्लिका कोरकायमाणरोमाञ्चप्रपञ्चकञ्चुकिताङ्गः, सुरतनाटकनान्दीपदानीव चाटुवचनानि प्रयुञ्जानः, उत्तरीयापनयनत्रपमाणायाः कोमलभुजस्वस्तिकापिहितकुचकुडुलतया वीक्षणमार्ग रुन्धत्यास्तस्या वक्षोरुहपूर्वाचलशृङ्गे कथंचिल्लब्धोदयेन निजलोचनचन्द्रेणाभिवर्धित कामार्णव सलिलपूरैः श्रोणिक्षोणीमण्डलं प्लावयन्, संलापपल्लवितकुतुकामप्यभिधातुमनीशाम्, प्रियवदनचन्द्रोपकण्ठे नयनचकोरविहरणाय स्पृहयालुमपि लज्जया
For Private And Personal Use Only