________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्मः । गेमराजिलतागुच्छो कुचावत्या मृगीदृशः । चकर्षतुः कुमारस्य नयनच्छलपट्पदम् ॥ ९६ ।। पयोधरोन्नतिस्तत्याः पुपोषाङ्गजकेकिनम् ।
हारविद्युलतोपेता नीलाम्बरविजृम्भिता ॥ ५७ ।। स्तनौ सुमेपो रसपूर्णकुम्भौ विमुद्रितौ चूचुकसज्जतुभ्याम् । तस्या विधात्रा विनिपातभीत्या तौ कीलितावायसशङ्कुना किम् ।।५८॥ सुरापगाशोभितहेमपद्मिनीमृणालतुल्यो सुदृशो महाभुजौ । भुजङ्गबन्धार्थमजेन निर्मिती विशालपाशाविव तौ व्यरानताम् ।।१९।। सुतनुतनुलताया विस्तृते बाहुशाखे
मृदुलममृणशोभे स्वाङ्गुलि श्रीप्रवाले । नखरुचिरलतान्ते मञ्जुगुञ्चहिलोल
न्मरकतवलयालिव्याप्टते ते व्यभाताम् ॥ ६ ॥ शिरोधरे खञ्चनलोचनायाः कम्युप्रतीपे किल पञ्चबाणः । जगत्रयं निर्जितमेतयेति रेखात्रयं मङ्घ चकार वीरः ।। ६१ ॥ जगदुरधरं तस्याः केचित्तु वक्रमुधाकरा
न्तिकविलसितं संध्यारागं परे नवपल्लवम् । कतिचन मुखाभाम्भोराशिप्रवालममी वयं
रदततिमणीरक्षालाक्षातमञ्जुलमुद्रिकाम् ।। ६२ ।। वाणी तस्याः पिककुलकलारावनिन्दाधुरीणा __ पीयूषाणां वितरति हियं गोस्तनी न्यक्लरोति । पुण्ड्रेशूगां रसवनसितां खण्डितामातनोति
साध्वी मावीमधरयति च प्राज्यमाधुर्यपूरा ॥६३ ॥ नासा तदीया मुखचन्द्रबिम्बाद्विनिगलन्नव्यसुधोरुधारा । घनत्वमाप्तेव रदालिमुक्तामणीतुलायष्टिरिव व्यलासीत् ।।६४।।
For Private And Personal Use Only