SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाव्ये निमोलिताक्षश्च बभूव सौख्यं स्पर्शाहितं द्रष्टुमिवान्तरङ्गे ॥ ४८ ।। गन्धर्वदत्ता तत्पाणिस्पर्शन समजायत । वधरिन्दुकरत्पर्शाच्चन्द्रकान्तशिला यथा ॥ ४२ ॥ तवा वधूटीमवलोक्य सोऽयं ननन्द मन्देतरविस्मयन । निजप्रभापूरतरङ्गमध्ये वक्षोजतुम्बीफलतः प्लवन्तीम् ॥ ५० ॥ सरोजयुग्मं बहुधा तपःस्थितं बभूव तस्याश्चरणद्वयं ध्रुवम् । न चेत्कथं तत्र च हंसकाविमौ समेत्य हृद्यं तनुतां कलस्वनम् ।।११॥ विभान्ति तस्या नखराः पदांशुरक्ताननाः किंच विरिञ्चिक्लप्ताः । अन्याङ्गनावकविलोकनाय विनिर्मलाः सन्मणिदपणा वा ॥ ५२ ॥ आपाटलै खेरस्या जिग्ये कुरवकच्छविः । अशोकपल्लवो नूनमभिपङ्कजरोचिषा ॥ ५३ ॥ जङ्घायुगं खेचरकन्यकाया अवैमि पञ्चायुधतणयुग्मम् । यहा निशानाय च वज्रशाणोपलं शराणां कुसुमायुधस्य ॥५४॥ मनोजगेहस्य तदङ्गकस्य वक्षोनवप्रेण विराजितस्य । उरुद्वयं स्तम्भनिभं विरेने प्रतप्तचामीकरचारुरूपम् ॥५५॥ अस्याश्च नितन्वतलं दुकूलस्वच्छजलविलसितसैकतमिव कामाविनिमज्जत्तरुणतरणाय यौवनामिनिष्टप्तहैमकलशयुगलमिव कंदर्पवास्त्रचक्रयानमिव शृङ्गारमहीपतिक्रीडाशैलवलयमिव व्यराजत । एतस्याः किल रोमराजिः, चन्दनव्याप्तवक्षोरुहभूमिघरमारोहतो दर्पकस्य मरकतसोपानपङ्किरिव, सौन्दर्यतरङ्गिणीविततसेतुरिव, नाभिवापिकामजनोद्युक्तस्य शम्बररिपुद्विपस्य गण्डमण्डलादुद्गच्छन्ती चञ्जरीकमालेव, दुर्वहस्तनभारवहनचिन्तया तानवमुपगतेन मध्येन समाश्रितालम्बनयष्टिरिव, नाभीवल्मीकमुखोद्गता कालभुजगीव, रुरुचे । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy