________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये
मञ्चेपु तत्र घनवज्ञमयेषु भूपाः
क्षीरोदवीचिनिकरेप्विव चन्द्रबिम्बाः । रूप्याद्रितुङ्गशिखरेप्विव पञ्चवक्त्रा
भान्ति स्म पञ्चशरवञ्चनचारुरूपाः ।। २९ ।। ततः सकलनेत्रकुरङ्गाणां वागुरायमाणतनुलता, मूर्तव मदनसाम्रा ज्यपदवी, राजधानीव शृङ्गारमहीपालस्य, वेला लावण्यमुधापयोनिधिवीचीनाम्, सनस्वमिव नवयौवनस्य, सञ्जीवनमिव सौभाग्यस्य, मुर्त्यन्तरमिव लक्ष्म्याः , अमृतवर्तिरिव भूपतिदृशाम्, विशालनयनविलासविजितनीलोत्पला गन्धर्वदत्ता याप्ययानमारुह्य रदयंवरमण्डपमततार ।
ततः करसरोरुहप्रमृतकान्तिपारंपरी
प्रक्लप्तनवपल्लवभ्रमसमागतालिस्वरैः । परीतवरवल्लकीमृदुलतानगीतादिभि
य॑जेष्ट खगसुन्दरी मकलदेशष्टथ्वीपतीन ॥३०॥ खगेशतनयाकराश्चितविपञ्चिकामाधुरी
रसं श्रवणभाजनैः सकलगीतविद्याविदः । निपीय वनितारदच्छदमिहाधरं मेनिरे ... सुधामपि सुरोवृतां मधुपपानयोग्यं मधु ॥ ३१ ॥
तदनु प्रत्यक्षपञ्चशरः पञ्चशतमित्रजनपरिवृतो जीवंधरः, स्वयंबरसभाजिरं समागत्य, वीणाकलाकशलान्प्राज्ञाग्रेसरान्गुणदीपपरीक्षायां विधाय, अभिधाय च नियोगिजनानीतासु त्रिचतुरासु वीणासु केशरोमलवादिकं दोषम्, अतिसंतोषपरवाया कन्यया समर्पिता निजकरालङ्कारभृतां सुबोषां नाम वीणां परिजग्राह ।
For Private And Personal Use Only