________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्बः । आदाय तामयमथो करकौशलानि
तन्त्र्यां खगेशतनया निजचित्तमस्मिन् । संगीतधीरपरिषञ्च शिरःप्रकम्प
तेने उतनमुखराजगणोऽपि लजाम् ॥ ३२ ॥ कुमारवरवल्लकीगुणरवेण सर्वे मृगा
विहाय मृदु शाहलं विदधिरे क्षणात्स्तब्धताम् । स्वरश्च जिनशारदाश्रवसि शीर्षकम्पापत
द्वदान्यतरुपल्लवे पदमहो विधत्ते स्म सः ॥ ३३ ॥ नावत्मा गन्धर्वदत्ता पराजयमेव जयं मन्यमाना व्रीलातरलनयनप्रमृतकटाक्षदुग्धधारां दिशि दिशि किरन्ती वेत्रवतीकरकलितां मालिकामादाय जीवकस्य वक्षस्यामुमोच ।
सौभाग्याम्बुधिवीचिकेव विलसदृक्षःस्थलीसैकते __ शंसन्ती सुकतेन्दुनन्ददुदयं जीवंधरस्वामिनः । मालासावचकादुरःस्थलवसल्लक्ष्मीकटाक्षावली
प्रक्षिप्ता विजयाय भाविसमरे मालेव वीरश्रिया ॥ ३४ ।। वीणा गन्धर्वदत्ताया मधुरा चित्तहारिणी । कुलोचिता बभूवेयं कुमारप्राप्तिदूतिका ॥ ३५ ॥ अथ जलदजलध्योनादशङ्कां वितन्व
न्मुखरितसकलाशाचक्रवालान्तरालः । निखिलपुरवधूटीचित्तहारी विशेषा. ___ समभवदिह मन्द्रस्तूर्यमूर्च्छद्विरावः ॥ ३६ ॥ तदा दिनदीपायितेन काष्ठाङ्गारेण कुप्यक्रयविक्रययोग्यो वैश्यसुतः कथं स्त्रीरत्नयोग्य इति संधुक्षिताः सितिपतयो गतमतयः सर्वाभिसारेण चमू पुरोधाय विमूढमनसः संयुगमारभन्त ।
For Private And Personal Use Only