SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो लम्बः । आदाय तामयमथो करकौशलानि तन्त्र्यां खगेशतनया निजचित्तमस्मिन् । संगीतधीरपरिषञ्च शिरःप्रकम्प तेने उतनमुखराजगणोऽपि लजाम् ॥ ३२ ॥ कुमारवरवल्लकीगुणरवेण सर्वे मृगा विहाय मृदु शाहलं विदधिरे क्षणात्स्तब्धताम् । स्वरश्च जिनशारदाश्रवसि शीर्षकम्पापत द्वदान्यतरुपल्लवे पदमहो विधत्ते स्म सः ॥ ३३ ॥ नावत्मा गन्धर्वदत्ता पराजयमेव जयं मन्यमाना व्रीलातरलनयनप्रमृतकटाक्षदुग्धधारां दिशि दिशि किरन्ती वेत्रवतीकरकलितां मालिकामादाय जीवकस्य वक्षस्यामुमोच । सौभाग्याम्बुधिवीचिकेव विलसदृक्षःस्थलीसैकते __ शंसन्ती सुकतेन्दुनन्ददुदयं जीवंधरस्वामिनः । मालासावचकादुरःस्थलवसल्लक्ष्मीकटाक्षावली प्रक्षिप्ता विजयाय भाविसमरे मालेव वीरश्रिया ॥ ३४ ।। वीणा गन्धर्वदत्ताया मधुरा चित्तहारिणी । कुलोचिता बभूवेयं कुमारप्राप्तिदूतिका ॥ ३५ ॥ अथ जलदजलध्योनादशङ्कां वितन्व न्मुखरितसकलाशाचक्रवालान्तरालः । निखिलपुरवधूटीचित्तहारी विशेषा. ___ समभवदिह मन्द्रस्तूर्यमूर्च्छद्विरावः ॥ ३६ ॥ तदा दिनदीपायितेन काष्ठाङ्गारेण कुप्यक्रयविक्रययोग्यो वैश्यसुतः कथं स्त्रीरत्नयोग्य इति संधुक्षिताः सितिपतयो गतमतयः सर्वाभिसारेण चमू पुरोधाय विमूढमनसः संयुगमारभन्त । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy