SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो लम्बः । राज्यश्रियो नयनयुग्मगलत्कटाक्ष धारापरीतमिव खेचरभूमिपालम् ॥ २३ ॥ मदनद्रुममञ्जमञ्जरीभिः स्फुटलावण्यपयोधिवीचिकाभिः । महितं वरवारकामिनीभिर्बहुसौन्दर्यतरङ्गिणीझरीभिः ॥ २४ ॥ खेचरेन्द्रमकुटीतटीलसन्मौक्तिकप्रतिफलत्पदाम्वुनम् । हारयष्टिपरिमण्डितोरसं निर्झराञ्चितहिमाद्रिसच्छविम् ॥ २५ ॥ तं ददर्श स्वगाधीशमकुटारूदशासनम् । मोदवाधैः परं पारमपि सांयात्रिकाधिपः ॥ २६ ॥ ___ तमेन सभाजिरविरानितमणिमयासनमलङ्कुर्वन्तं मूर्तीकृतमिव सौहार्द सांयात्रिकं स्मितसंभाषितादिभिः संतर्पयन्, निजनन्दिनीस्वयंवरवृतान्तं कर्णामृतं मनसो रसायनं च कारयन्, चकार तद्वशां निजतनयां विदितनयां ध्वजिनीं च कलितादरो विद्या. धरपतिः । विद्याधरेशस्य निदेशमेत्य सेनां पुरोधाय परीतमानम् । सांयात्रिकोऽसौ मुदमाप पूर्व पश्चात्तयामा निजराजधानीम् ॥२७॥ तदनु विविधरत्नचयविनिर्मितम्, राजपुरलक्ष्मीमुखावलोकनार्थ परिकल्पितमणिमुकुरायमाणम्, गगनविमृत्वरैर्मरकतपद्मरागालोकैर्घनाघनवनरहितेऽपि नभःस्थले सुरचापशङ्कामादधानम्, कुङ्कुमरसप्रचुरपयःसंसेकशीतलम्, तत्र तत्र विकीर्णकुसुमकुलमुरभिलम्, वीणाविजयिनो जनिष्यमाणकीर्तिलताबीजराजिमिव मुक्तामयरङ्गवल्लीमाबिभ्राणम्, स्वयंवरमण्डपं परिकल्प्य, राजानुमतिपूर्वक तदुदन्तं कटकेषु घोषयामास । तदेतदाकर्ण्य महीक्षितस्ते स्ववाहिनीभिस्ततदिकप्रदेशाः ।। पुरीं पताकाभिरिवाहयन्ती नरा इवाब्धि शतशः समापुः ॥२८॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy