________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पूकाव्ये
इति नरनाथवचनपरिपाटी निष्टतलोहपतितवारिधारेव शोकानलज्वालालीढे देव्या मनसि किंचिदप्यार्द्रतामनापादयन्ती निर्दग्धभृम्युप्तबीजराजिरिव विफला बभूव ।
राजा समारोप्य शिखण्डियन्त्रमापन्नसत्वां सरसीरुहाक्षीम् । संभ्रामयामास च मेघमार्गे हा हा बत क्रूरविधेर्विपाकः ॥ ८१ ॥ अथ कलापियन्त्रे वलाहकमार्गमधिरूढे, मृगेन्द्र इव मिरिक - न्दरान्मन्दिरान्निर्गत्य, निखिल परिवारविकलो वसुधापतिरसहाय एव रणाङ्गणमवतीर्य, धैर्यावगाढहृदयस्तत्राभ्यमित्रीणं शात्रवमन्त्रिणं संगरसंनद्धं निध्याय, क्रोध परतन्त्रितचित्तो योहुमुपचक्राम ! चण्डवात इवाम्भोदान्मण्डलाधिपतिर्भटान् । निनाय कान्दिशीकत्वं पञ्चाननपराक्रमः ॥ ८२ ॥ जिगाय मन्त्रिणं वीरो जनानामधिपस्ततः । जन्या जिराभ्रतिग्मांशुर्जय श्रीप्राणवल्लभः ॥ ८३ ॥ अथ काष्टाङ्गारोऽपि संगरे निजामात्यभङ्गं निशम्य, तरङ्गितक्रोधकुटिलितभ्रुकुटीविटङ्कः सामजसमाजवाजिपादातशबलेन बलेन सनाथो नरनाथमभिगम्य, बहुधा युद्ध्वा वैराग्यायत्तचित्ततया प्राणिगणवधविरतं तं वयस्य इव स्वःस्थतां निनाय । स्वर्गं भूपो राजहा राज्यलक्ष्मीं मेरीशब्दः श्रोत्रदेशं च देव्याः । पौराः शोकं पण्डिताः स्त्रीविरक्ति जन्यं शान्ति यौगपद्यात्प्रपेदे ॥ ८४ ॥
-
ततश्च कुणपकलनार्थं मिलितनिःशङ्ककङ्ककाकसङ्कुलमभ्यर्णसंज्वलच्चिताच कज्वाला संतप्ततया निजाग्रभागसमारोपितपाटच्चरगलनिरर्गलनिर्गललोहितधारासंसर्गसंजात चुका रिधूम्य सञ्छादितैः शूलैः समाकी
सामिदग्धं शवं चिताहुतवहादाकृष्य खण्डशो विच्छिद्य खादन्तीनां डाकिनीनां कोलाहलेन कटाग्रिदह्यमाननुकरोटिपटुचटात्कारेण च
For Private And Personal Use Only