________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
भीकरं तत्पुरप्रेतागारमवलोकमाना सा नरदेवमहिषी मूर्छापहृतचेतना बभूव । .
अनानती कश्मलपारवश्यात्प्रसूतिपीडां नरपालनाया । मासे तदा वैजनने दिनेऽस्मिन्प्रासूत सूनुं तपनं यथा द्यौः ।।८।।
तदा जनकराज्यश्रीर्दष्टुं मूर्तिमिवास्थिता । सुतस्य भाग्यसंपदा देवता काचिदागता ॥ ८६ ।। दिशि दिशि विसरद्भिः पुत्रतेजोविलास.
बहलतिमिरजाले नाशिते तत्क्षणेन । विलसितमणिरूपा देवताक्लप्तरूपाः
सुतरुचिपरिभूता मङ्गलार्था बभूवुः ॥ ७ ॥ तस्या मुखेन्दोरवलोकनेन शोकाम्बुधिवृद्धिमवाप देव्याः । अभ्यग्रभावः किल बान्धवानां सुखस्य दुःखस्य च वृद्धिहेतुः ॥८॥ __ हा मनोजाकाररूप हा महागुणमणिहीप हा मानसविहारराजहंसस्वरूप हा मदनकेलिचतुरभूप मम प्राणैकरूप क्वासि क्कासीति विलपन्ती शोकविषमोहिताङ्गी लताङ्गी तां देवतापि लोकोत्तरतोकोतममहिमवर्णनपीयूषपरिषेचनेन समुन्जीवयन्ती सुवर्णसवर्णेषु तदीयाङ्गेषु लसदूर्णाप्रमुखविलक्षणलक्षणप्रदर्शनेन प्रत्याययन्ती तनुजवर्धनोपायचिन्तासंतमसदूरीकरणधीरतरमित्थं गिरमुत्थापयामास ।
पुत्रस्य वर्धनविधौ विजहाहि चिन्तां ___ संवर्धयिष्यति सुतं तव कश्चिदेनम् । चन्द्रश्चकोरमिव चूततर्यथा वा
बालं पिकं कमलिनीविसरो मरालम् ॥ ८९ ॥ तदात्व एवात्र मृतं तनूनं विमृज्य गन्धोत्कटवैश्यनाथः ॥ योगीन्द्रवाक्यस्मरणेन सूनुं गवेषयन्लोचनगोचरोऽभूत् ।। ९० ॥
For Private And Personal Use Only