________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः ।
हस्ताब्जे मृदुले च कन्दुक भवांश्चिक्रीड वल्गन्मणी
चञ्चत्कडू-गशमशोभिनि निजस्पर्शारुणश्रीपुषि ॥ ६२ ॥ एपा विम्बाधरी कन्तोः सन्ततं शरवर्षिणः । नामभाक्त्वभितीवाङ्ग कन्तुक त्वामताडयत् ॥ ६३ ॥ वदनकमलोन्मीलत्स्वेदाम्बुशीकरकोरका
सुरभिलगलच्छासा नासाग्रचञ्चलमौक्तिका । स्फुरदुरुकुचा रामा वामालकाकुलितानना
सरसमतनोत्पाण्याघातं यतस्त्वयि तत्कृती ॥ ६४ ॥ एवं वदन्मुदा स्वामी तत्सौधाग्रवितर्दिकाम् ।
अलंचकार पण्य श्री कूलंकषगुणाकरः ॥ ६५ ॥ तदानी कोऽपि वैश्येशः संमुखमागत्य संमदपूरविस्तारितनयनः प्रसन्नवदनः कुशलप्रश्नकोरकितवचनः क्रमेण निजप्रस्तावं वितस्तार । श्रीमन्सागरदत्त इत्यभिहितः सोऽहं ममेदं गृहं
पत्नी मे कमला सुता च विमला सूत्या किलैपाभवत् । विक्रीयेत यदागमे मणिगणः पूर्वस्थितोऽभ्यन्तरं
तं तस्याः पतिमभ्यधुर्जननसल्लने हि कार्तान्तिकाः ॥ ६६ ।। इह खलु भवति प्रविष्टमात्रे पूर्व कदाप्यविक्रीतं बहलरत्नजालं विक्रीतम् । अतो भवतैव प्रपञ्चातिशायिगुणगुम्भितेन पञ्चशरवञ्चनचक्षुरूपेण काञ्चनसच्छायज्ञान्तिकोमलेन मदयिनन्दिनीकन्दलित भाग्यकतावतारेण तस्याः परिणययोग्येन भवितव्यम् । इति तन्निर्ब न्येन, कौरवः कथं कथंचिदनुमेने ।
शुभे मुहूर्ते विमलां कुमारी जीवंधरः सागरदत्तदत्ताम् । सौदामिनीसंनिभगालपछी जग्राह पाणौ सति हव्यवाहे ॥६७ ।।
For Private And Personal Use Only