SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०२) जय तिलकगुरोः श्रीसूरिराजस्य शिष्यो वदति सुखनिदानं मोदलक्ष्मीनिवासं ॥ ७ ॥ इति चतुर्विंशति जिनानां अष्टकं संपूर्णम् ॥ - ॥ अथ आत्मरक्षास्तोत्रं लिख्यते ॥ ॥ परमेष्ठिनमस्कारं । सारं नव पदात्मकं ॥ आत्मरक्षाकरं वज्र । पंजरानं स्मराम्यहं॥१॥ नमो अरिहंताणं । शिरस्कं शिरसि स्थितं । उनमो सब सिखाणं । मुखे मुख पटंबरं ॥२॥ उनमो आयरिआणं । अंगरदातिशायिनी ॥ ॐनमो नवज्जायाणं । आयुधं हस्तयो दृढं ॥३॥ नमो खोए सबसाहूणं । मोचके पादयोः सुन्ने ॥ एसो पंच नमुक्कारो शिला वज्र मई तले ॥४॥ सवपावप्पणासणो । वप्रो वज्र मयो वहि ॥ मंगलाणंच सबसि । खादिरंगार खातिका ॥ ५॥ स्वाहांतंच पदं शेयं । पढम हवश् मंगलं । वप्रो परि वज्रमयं पिधानं देह रक्षणे ॥६॥ महा प्रजावा रदेयं । दुजोपजवनाशनी ॥ परमेष्टिपदोद्भूता कथिता पूर्वसूरितिः ॥ ७॥ यश्चैवं कुरुते रदां । परमेष्ठी पदैः सदा ॥ तस्य न स्यानयं व्याधिराधिश्चापि कदाचन ॥ ॥ इति आत्मरदास्तोत्रं संपूर्णम् ॥ ॥ अथ पंडित श्रीसमयसुंदरोपाध्यायजीकृत आलोयण ३६ सी लिख्यते ॥ ॥ पाप आलोयशुं आपणां । शुद्ध आतम साखे ॥ आलोयां पाप बूटीये । जगवंत श्म जाखे ॥ पा॥१॥ शट्य हीये श्री काढीजे । जिम किधा तेम ।। मुःख देखिस नहितर घणा। रूपी लखमणा जेम ॥ पा० ॥॥ वृक्ष गीतार्थ गुरु मिले । For Private And Personal Use Only
SR No.020135
Book TitleBruhat Stavanavali
Original Sutra AuthorN/A
AuthorPrachin Pustakoddhar Fund
PublisherPrachin Pustakoddhar Fund
Publication Year1920
Total Pages345
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy