________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०१) ॥ॐ नमः पार्श्वनाथाय विश्व चिंतामणीयते हाँ धर वंज वैरोट्या पद्मादेवी युतायते ॥ १॥ शांति तुष्टि महा पुष्टि घृति कीर्ति विधायिने उ झी मुष्ट व्याल वेत्ताल सर्वाधि व्याधि नाशने ॥२॥ जया जिताख्या विजयाख्या पराजितयान्विते दिक्पालैः ग्रहैर्य विद्यादेवी निरन्विते ॥ ३ ॥ ॐ असि भाउसाय नमः त्रैलोक्यनाथतां चतुषष्टि सुरेंजास्ते जाते
त्रचामरैः ॥ ४॥ श्रीसंखेश्वर मंगन पार्श्वजिन प्रणत कल्पतरु कटपः चूरय विघ्ननातं पूरय मे वांवितं नाथ ॥ ५॥ इति त्रयोविंशति जिनस्तोत्रम् ॥ ॥ अथ पंचषष्टि यंत्र गर्भित श्री चतुर्विशति
जिनस्तोत्रं लिख्यते ॥ ॥ आदौ नेमि जिनं स्तौमि। संजवं सुविधिस्तथा ॥ धर्मनाथं महादेवं । शांति शांति करं सदा ॥१॥ अनंतं सुव्रतं लत्यानेमिनाथं जिनोत्तमं ॥ अजितं जितकंदर्प । चं चंजसमप्रनं ॥॥ आदिनाथ महादेवं । सुपार्श्व विमलं जिनं ॥ मलिनाथं गुणोपेतं धनुषां पंचविंशति ॥३॥ अरनाथं महावीरं । सुमतिं च जगद्गुरुं ॥ श्रीपद्मप्रननामानं । वासु पूज्यं सुरैर्नतं ॥४॥ शीतलं शीतलं लोके । श्रेयांसं श्रेयसे सदा ॥ कुंथुनाथं च वामेयं । श्री अभिनंदनं विजूं ॥ ५॥ जिनानां नामनिर्बद्धः पंचषष्टिसमुन्नवः ॥ यंत्रोयं राजते यत्र । तत्र सौख्यं निरंतरं ॥६॥ यस्मिन् गृहे महा नक्क्या । यंत्रोयं पूज्यते बुधैः ॥ जूत प्रेत पिशाचादि । जयं तत्र न विद्यते ॥ ७ ॥ सकलगुणनिधानं यंत्रमेनं विशुद्धं ॥ हृदयकमलकोशे धीमतां ध्येयरूपं ।
For Private And Personal Use Only