________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०० )
चंदसूरज सकलचंद नमसियो || वाचनाचारिज समय सुंदर जक्ति जाव प्रशंसियो । वारिजक्ति जाव प्रशंसियो ||२४|| इति पंचमी वृद्धस्तवनं संपूर्ण ॥
॥ अथ श्री गौतमाष्टकं लिख्यते ॥
श्री भूतिं वसुभूति पुत्रं । पृथ्वीजवं गौतम गोत्ररत्नं ॥ स्तुवंति देवासुरमानवेंद्राः । स गौतमो यचतुवतिं मे ॥ १ ॥ श्री वर्धमानात् त्रिपदीमवाप्य । मुहूर्त्तमात्रेण कृतानि येन || अंगानि पूर्वाणि चतुर्दशापि । स गौतमो यह वांवितं मे ॥ २ ॥ श्री वीरनाथेन पुरा प्रणीतं । मंत्रं महानंदसुखाय यस्य ॥ ध्यायं - त्यमी सूरिवराः समग्राः । स गौतमो यतु वांवितं मे ॥ ३ ॥ यस्यानिधानं मुनयोपि सर्वे । गृहंति निहा भ्रमणस्य काले ॥ मिष्टान्नपानांवर पूर्णकामाः । स गौतमो यतु वांबित मे ॥ ४ ॥ अष्टापदा गगने स्वशक्त्या । ययौ जिनानां पदवंदनाय ॥ निशम्य तीर्थातिशयं सुरेन्यः । स गौतमो यछतु वांबित मे ॥ ५ ॥ त्रिपंशसंख्याशततापसानां । तपः कृषानामपुनर्भवाय ॥ अक्षीण लब्ध्या परमान्नदाता । स गौतमो यतु वांवितं मे ॥ ६ ॥ सदक्षणं जोजनमेव देयं । साधर्मकं संघ सपर्ययेव ॥ केवयवस्त्रं प्रददौ मुनीनां । स गौतमो यन्तु वांबितं मे ॥ ७ ॥ शिवंगते नर्त्तरि वीरनाथे | युगप्रधानत्व मिहै व मत्वा ॥ पट्टाजिषेको विदधे सुरेंद्रैः । स गौतमो यतु वांवितं मे ॥ ० ॥ श्री गौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुंगवा ये ॥ पठति ते सूरिपदं सदैवानंदं वनंते नितरां क्रमेण ॥ ए ॥ इति श्री गौतमस्याष्टकम् ॥
For Private And Personal Use Only