________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३१३ ] और श्रीतपगच्छके प्रभाविक श्रीहीरविजयजीसरिजीके सन्तानिये श्रीमानविजयजी कृत श्रीधर्म संग्रहकी वृत्तिको सुप्रसिद्ध श्रीयशोविजयजीने शुद्ध करी है उसीका पाठ यहां दिखाता हुं :___यथा--आवश्यक सूत्र मपि सामायिअं नाम सावज्जजोगपरिवज्जणं णिरवज्जजोगपडिनेवणं चेत्ति, तत्रायमावश्यकचूमि,पञ्चाशकचर्णि,योगशास्त्रवत्त्यायुक्तो विधिर्यथाश्रावकः सामायिककर्ता द्विधा भवति ऋद्धिमाननृधिकश्च योऽसावनृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति जिनगृहे, साध्वन्तिके, पोषधशालायां, स्वगृहे वा यत्र वा, विश्राम्यति निर्व्यापारो वा आस्ते तत्र च यदा साधुसमीपे करोति तदायविधिः यदि कस्माच्चिदपि अयं नास्ति केनचिद्विवादो नास्ति, ऋणं वा न धारयति माभूत्तत् कृताकर्षणापकर्षणनिमित्तसंक्तशः, तदा स्वगृहेऽपि सामायिक कृत्वा ईयां शोधयन् सावद्यां भाषां परिहरन्, काष्ठलोष्ठ्वादिना यदि कार्य, तदा तत्स्वामिनमनुज्ञाप्य प्रति लिख्य प्रमाज्यंच गृह्णन्, खेलसिंघाणकादीन् विवेचयंश्च स्थंडिलं प्रत्यवेत्य, प्रमृज्य पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्याश्रयं गत्वा, साधूनमस्कृत्य सामायिकं करोति, तत्सूत्र यथा करेमिभंते सामाइअं सावज्ज जोगं पच्चस्कामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्मभंते पडिक्कमामि निन्दामि गरिहामि अप्याणं वोसिरामि त्ति ॥ एवं कृततामायिक, ईर्यापथिक्याः प्रतिक्रामति पश्चादागमनमालेच्य,यथाज्येष्ठमाचार्यादीन्वन्दते, पुनरपि गुरु वन्दित्या प्रत्युमेक्षितासने
४०
For Private And Personal