________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३१२ ]
साम्प्रतमष्टादशं सत्कार द्वारमाह ॥ ततो वैकालिकाविकालवेलायामन्तर्मुहूर्त्त रूपायां
नन्तरं तामेवव्यनक्ति अस्तमिते दिवाकरे अर्द्धबिम्बादर्वाक इत्यर्थः ॥ पूर्वीतेन विधानेन पूजाकृत्वेति शेषः । पुनर्वन्दते जिनोत्तमान् । प्रसिद्ध चैत्यवन्दनविधिनेति ॥२२८॥ अथैकोनविंशतिवन्दनको पलक्षितमावश्यकद्वारमाह ॥ ततस्तृतीयपूजानन्तरं श्रावकः पोषधशालाङ्गत्वा यतनया प्रमाष्टि ततो नमस्कारपूर्वकं व्यवहित तुशब्दस्यैवकारार्थत्वात् । स्थापयित्वैव तत्र सूरिं स्थापनाचार्य्यं । ततो विधिना सामाकिं करोति ॥ २२९ ॥ अथ तत्र साधवोऽपि सन्ति । श्रावकेण गृहे सामायिकं कृतं । ततोऽसौ साधुसमीपे गत्वा किं करोति इत्याह । साधुसाक्षिकं पुनः सामायिकं कृत्वा । ईर्ष्या प्रतिक्रम्यागमनमालोचयेत् । तत आया
दिन् वदित्वा । स्वाध्यायं काले चावश्यकं करोति ॥ २३० ॥
देखिये ऊपरके पाठमें सांमको पूर्वोक्त विधिसें श्री जिनराजकी पूजा करके प्रसिद्ध विधिसे चैत्यवन्दन करे बाद पौषधशाला में जाकर यतना पूर्वक प्रमार्जना करके गुरु अभावसे नमस्कार पूर्वक स्थापनाचार्य्यजीकी स्थापना करके तिस विधि अर्थात् श्रीआवश्यकादि शास्त्रोक्त विधिसे सामायिक करे और पौषधशाला में श्रीगुरुजी महाराज होवे और अपने घरसें सामायिक करके पौषधशाला में गया होवे तो फिर भी गुरु साक्षि करेमिभंतेका उच्चारण करके पीछे इरियावही पड़िकमके आचार्य्यादि महाराजोंको वन्दना करे और स्वाध्याय करे पीछे अवसर होनेसे प्रतिक्रमण करे -
For Private And Personal