SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १३१ ] तथा नवकल्पिविहारोहि लोकोत्तरकार्येषु,आसाढेमासे दुप्पया, इत्यादि सूर्य चारे,लोकेपि दीपालिका अक्षय तृतीयादि पर्वसु धन कलत्रादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि अन्यत्र सर्वाणि शुभकार्याणि अभिवद्धिते मासे नपंसक इति कृत्वा ज्योतिः शास्त्रे निषिद्धानि अतएव आस्वा मन्योभिवर्द्धितो भाद्रपद वद्धौ प्रथमो भाद्रप. दोपि अप्रमाणमेव यथा चतुर्दशी वृद्धौ प्रथमां चतुर्दशी. मवगण्य द्वितीयायां चतुर्दश्यां पाक्षिक कत्यं क्रियते----- तथात्रापि एवं तर्हि अप्रमाणे मासे देवपूजा मुनि दानाऽवश्यकादि कार्यमपि न कार्यमित्यपि वक्तुमाधरौष्टं चपलय यतो यानि हि दिनप्रतिबद्धानि देवपूजा मुनि दानादि कृत्यादि तानि तु प्रतिदिन कर्त्तव्यान्येवं यानि च सन्ध्यादि समय प्रतिबद्धानि आवश्यकादीनि तान्यपि य कञ्चन सन्ध्यादि समय प्राप्य कर्तव्यान्येव यानि तु भाद्रपदादि मास प्रतिबद्धानि तानि तु तद्द्यसम्भवे कस्मिन्क्रियते इति विचारे प्रथम मवगण्य द्वितीये क्रियते इति सम्यग विचारय तथाच पश्य अचेतना वनस्पतयोपि अधिकमाम नांगी कुर्वते येनाधिकमासे प्रथमं परितज्य द्वितीय एव मासे पुष्पति-यदुक्तम् आवश्यकनियुक्तौ, जइपुल्ला कमि आरडा, चूअग अहिमासयंमिह मि॥ तुहनखमं फुल उ, जइपच्चंताकरिति हमराइं ॥१॥ तथा च कश्चित् ॥ अभिवढियंमिवीसा, इयरेसु सवीसइ मासो,। इति वचन बलेन मासाभिवृद्धौ विंशत्यादि तैरेव लोचादि कृत्य विशिष्टां पर्युषणां करोति तदप्पयुक्तं, यन अभिवढियंमिवीमा इति वधनं गृहिज्ञातमात्रापेक्षया अन्यथा भाताद. For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy