SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १२२ ] सविंशतिरात्रं मासं पंचाशतं दिनानीति अत्र चैते दोषाः छक्कायविराहणया,आवडणं विसमखाणुकंटेसु॥ वुझणअभिहणरुक्खो, लसावपतेण उवधरए ॥१॥ अक्खुन्नेसु पहेस, पुढवी उदगंवहोइदुविहंतु ॥ उल्लपयावणअगणि, इहरापण ओहरियकुंथुत्ति ॥ २॥ तत स्तत्र प्रावृषि किमत आह एकस्माद् ग्रामा दवधिभूता दुत्तरग्रामाणा मनतिक्रमो ग्रामानुग्राम तेन ग्रामपरम्परयेत्यर्थः अथवा एक ग्रामालपपश्चाद्ग्रामाभ्यां ग्रामोऽनुग्रामो गामोय अणगामोय गामाणुगामं तत्र दूइज्जित एत्ति द्रोतुं विहर्तुमित्युत्सगों पवादमाह पंचेत्यादि तथैव नवर मिह प्रत्यथेत ग्रामाचालये निष्काशयेत् कश्चित् उदकौघेवा आगच्छति ततो नश्येदिति उक्तंच आवाहे दुम्भिख्खे, भएदओघंसिघामहंतंसि ॥ परिभवणं तालणवा, जया परोवाकरेज्जासित्ति ॥१॥ तथा वर्षासु वर्षाकाले वर्षावृष्टिः वर्षावर्षावर्षासु वा आवासोग्वस्थानं वर्षावास स्तं स च जघन्यत आकार्तिक्या दिन सप्ततिप्रमाणो मध्यमवृत्या च चतुर्मासप्रमाण उत्कृष्टतः षण्मासमान स्तदुक्तं इयसत्तरीजहन्ना, असिईनउईविमुत्तरसयंच ॥ जयवासेमग्गसिर, दसरायातिनिउक्कोसा ॥१॥ [मासमित्यर्थः] काऊणमासकप्प, तथेवठियाणतीत मग्गसिरे ॥ सालं वणाणछम्मा, सिओउ जिठोगहोहोइत्ति ॥ २॥ पज्जोसवियाणति परीति सामस्त्येनो पितानां पर्युषणाकल्पेन नियमवद्वस्तु मारब्धानामित्यर्थः पर्युषणा कल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादि संस्तारकादान मुच्चारादि मात्रकसंग्रहणं लोचकरणं शैक्षाप्रब्राजनं प्रारगृहीतानां भस्मसगलकादीना परित्यजन मितरेनां ग्रहणं द्विगुणवर्षांवग्रहो For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy