________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५ ]
वासावासैकंमि खेत्तकंमि काले पवेसियङ्घ, अतो सम्मति, आसाढ पुखिना ॥ गाहा ॥ वायवंति उस्सग्गेण पज्जोसवेयव, अहवा प्रवेष्टव्यं, तंमि पविठा उस्सग्गेण कत्तिय पुस्सिमं जाब अच्छंति, अववादेण मग्गसिर बहुल दसमी जाव तंमि एग खेत्ते अच्छति, दसरायगाहणातो अववातो दसितो अणे विदो दसराता अलेक्जा, अववातेण मार्गसिरमासं तत्रैवास्त्येत्यर्थः ॥ कहं पुण वासा पाउगं खेलं पविसंति, इमेण विहिता वाहिठिता । गाहा ॥ वाहिठियत्ति जत्य, आसाढमासको कतो अणत्या आसा ठिता वा समायारी खेत्त, बसभेहिं गार्हति चावतीत्यर्थः ॥ आसपसमाए पविठा, परिवयाल आरम्भ पंचदिणा, संधारग तण डलगबार मन्नादीयं गिरहति, तंमिचेवपण गेरातिए पज्जा सबणा कप्पं कहेंति, ताई सावण बहुल पञ्चमीए वासकाल सामायारिं ठवेति, एत्थउअ ॥ गाहा ॥ एस्थंतिएत्य, आसाढपुलिमाए, सावण बहुलपञ्चमीए, वासावासं पज्जोसविएवि, अप्पणी अणभिग्गहिय, अहवा जति गिहत्या पुच्छंति अज्जा तुम्भे, अत्थेव वारिसाकालं ठिया, अहवा ण ठिया, एवं पुच्छिएहिं, अणभिग्गहियंति संदिग्धं वक्तव्य, अह अन्यउबाह्यपि निश्चयो भवतीत्यर्थः ॥ एवं सन्दिग्धं कियत्कालं वक्तव्यं ॥ उच्यते ॥ वीसतिराय, वीसतीमासं, जति अभिवढ़िढयवरिसं, तो, वोसतिराय, जाव अगाभिग्गहिय, अह चंदवरिस तो सवीनतिराय, नाव अणभिग्गहियं भवति तेषां तत्कालातपरतः अप्पणी अभिरामुख्य ेन गृहीतं, अभिगृहीतं इदं व्यवस्थिता इति, हट्टियामो बरिसाकालंति किं पण कारणंति, वीसति राते, सवोसतिराते वा मासे गते, अप्पयो अभिग्गहियं गिहिणा
For Private And Personal