________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जिसकी समीक्षा करके दिखावंगा जिससे आत्मार्थी प्राणियोंको सत्यासत्यकी स्वयंमालुम हो सकेगा श्रीसुखबोधिका वृत्ति मेरे पास हैं जिसके पृष्ठ १४६ की दूसरी पुठीकी आदि से लेकर पृष्ठ १४७ की दूसरी पुठीकी आदि तकका नीचे मुजब पाठ जानो यथा___ अन्तरावियत्ति अर्वागपि कल्पते परं न कल्पते तां रात्रिं भाद्रशुक्लपञ्चमी उवायणा वित्तएत्ति अतिक्रमयितुं तत्र परिसामस्त्येन उषणं वसनं पर्युषणा सा द्वेधा गृहस्थ ज्ञाता गृहस्थै अज्ञाताच तत्र गृहस्थै अज्ञाता यस्यां वर्षायोग्य पीठफलकादौ प्राप्त कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते साधाषाढ़पूर्णिमायां योग्यक्षेत्राभाधे तु पञ्च पञ्चदिन वृद्धया दशपर्वतिथि क्रमेण यावत् भाद्रपद सितपञ्चम्यां एवं गृहिज्ञाता तु द्वेधा सांवत्तरिक कृत्य विशिष्टा गृहिज्ञातमात्राच तत्र सांवत्सरिक कृत्यानि॥संवत्सरप्रतिक्रान्ति लुञ्चनं २ चाष्टमं तपः३ सर्वार्हद्भक्तिपूजा च ४ संघस्य क्षामणं मिथः ५॥१॥ एतत्कृत्य विशिष्टा भाद्रसितपञ्चम्यामेव कालिकाचार्यादेशाचतुर्थ्यामपि केवलगृहिज्ञाता तु सा यत् अभिवद्धिते वर्षे चतुर्मासकदिनादारभ्य विंशत्यादिनैः वयमत्र स्थितास्म इति पृच्छतां गृहस्यानां पुरो वदन्ति । तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढ़ो व ते नान्येमासास्तहिप्पनकंतु अधुना सम्यग न ज्ञायते ततः पञ्चाशतैश्च दिनैः पर्युषणायुक्तति वृद्धाः अत्र कश्चिदाह ननु श्रावणवृद्धौ श्रावणसित चतुर्थ्यामेव पर्युषणायुक्ता नतु भाद्रसितचदुर्थ्यां दिनानामशीत्यापत्तेः। वासाणं सवीसइराए मासैवइक्वते इति वचनबाधा स्यादिति चेन्मैवं अहो देवानां प्रिय एवमाश्विन
For Private And Personal