________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५९ ]
एतत् स्थिरीकरणं कर्तव्य मिति तदर्थाधिकारवच् बड़ाद्वयमभिधीयते तत्र चूड़ा शब्दार्थमेवाभिधातुकाम आह॥व्वे खेत्ते काले, भावम्मि चलिआय निस्केवो ॥ तं पुण उत्तरतंतं, सुअ गहिअत्यं तु संगहणी ॥ २६ ॥ व्याख्या ॥ नाम स्थापनेक्षुस्मात्वादनादूत्याह द्रव्ये क्षेत्रे काले भावे च द्रव्यादिविषयश्चड़ाया निक्षेपो न्यास इति । तत्पुनश्चाद्वयमुत्तरतन्त्रमुत्तरसूत्रम् दशत्रैकालिकस्या वारपञ्च चूड़ावत् एतच्चोत्तरतन्त्रं श्रुतगृहीतार्थमेव दशवेकालिकाख्य श्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः यद्येव न पार्थमिदम् । नेत्याह संग्रहणी तदुक्ता नुक्तार्थसंक्षेप इति गाथार्थः द्रव्य बूडा दिव्याचिख्यासयाह ॥ दव्वे सच्वित्ताई, कुक्कुट चूड़ामणी मऊराद || खेत्तमि लोगनिक्कुड़ मंदरचूड़ा अ कूड़ाइ ॥ २१ ॥ व्याख्या ॥ द्रव्य इति द्रव्यचड़ा आगम नोआगम ज्ञशरीरेतरादिव्यतिरिक्ता त्रिविधा स चित्ताद्या । सवित्ता अचित्ता मिश्राच । यथा संख्यमाहकुक्कट चड़ा सचित्ता मणिवड़ा अचित्ता मयूरशिखामिश्रा । क्षेत्र इति क्षेत्रचूड़ा लोकनिष्कुटा उपरिवर्तिनः मन्दरचूड़ा च पाण्डुकम्बला | चूड़ादयश्च तदन्यपर्वतानां क्षेत्रप्राधान्यात् आदिशब्दादधोलोकस्य सीमंतक: तिर्य्यग् लोकस्य मन्दर ऊर्द्ध लोकस्पेषतप्रागभार इति गाथार्थः ॥ अहरित अहिगमासा, अहिगा संवत्सराअकालंमि ॥ भावे खउ वसमिए, हमाउ चड़ामुणे अव्वा ॥ २८ ॥ व्याख्या ॥ अतिरिक्ता उचितकालात् समधिका अधिकमासका प्रतीताः अधिकाः संवत्सराच षष्टाब्दाद्यपेक्षया काल इति कालच हा भाव इति भावड़ा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूड़ा मन्तव्या विज्ञेया क्षायोपशमिकत्वाच्कृतस्येति गाथार्थः तत्रापि प्रथमा रतिवाक्यच हा इत्यादि ।
For Private And Personal