________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ४३ ] पञ्चदशनक्षत्राणि त्रिंशन्मुहूर्तानीति जातानि सर्वसंख्यया मुहूर्तानामष्टाशतानि दशोत्तराणि एतेषां च त्रिंशन्मुहूतरहो. रात्रमिति कृत्वा त्रिंशता भागो ह्रियते लब्धानि सप्तविंशति रहोरात्राणि अभिजिद्धोगश्चैकविंशति सप्तषष्टीभागा इति तैरप्यधिकानि सप्तविंशतिरहोरात्राणि सकल नक्षत्रमण्डलोपभोगकालो नक्षत्रमासो उच्यते १ चंद्र भवश्चांद्रः कृष्णपक्षप्रतिपदारभ्य यावत् पौर्णमासी परिसमाप्तिस्तावत् कालमानः स च एकोनत्रिंशदहोरात्राणि द्वात्रिंशत् द्वाषष्टिभागा अहोरात्रस्य २ कर्ममाप्त ऋतुमा त इत्येकोऽर्थः स त्रिंशहिवप्तप्रमाणः ३ आदित्यमाप्तस्त्रिंशदहोरात्राणि रात्रि दिवसस्य चाई दक्षिणायनस्यो उत्तरायणस्य वा षष्टभागमान इत्यर्थः ४ अभिवद्धि तो नाम मुख्यतस्त्र योदशचंद्रमास प्रमाणः संवत्सरः परं तत् द्वादशभागप्रमाणो मासोऽपि अवयवे समुदायोपचारादभिवद्धितः स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागी कृतस्य चाहोरात्रस्स त्रिकहीनं चतुर्विंशतिभागानां भवति एकविंशमिति भावः एतेषां चानयनाय इयं करण गाथा॥ जुगमासेहिं उअइए, जगंमिलवं हविज्ज नाय॥ मासाणं पंचन्ह, विषयं राइदियपमाणं॥१॥ इह सूर्यस्य दक्षिण सुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकं द्वि अयने वर्षनिति कृत्वा वर्षे षट्पट्यधिकानि त्रिणि शतानि भवन्ति पञ्चसंत्तरायुगमिति कृत्वा तानि पञ्चभिर्गुण्यन्त जातानि अष्टादशशतानि त्रिंशदिवसानां एतेषां नक्षत्रमासदिवसानेनाय सप्तषष्टिर्युगे नक्षत्रमासा इति सप्तषष्टया भागा ह्रियते लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टीभागाः १ तथा चंद्रमाप्त दिवसानयनाय द्वाषष्टिर्युगे चंद्रमासा इति
For Private And Personal