SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ( २४ ) यद्यभिवर्द्धितो सौ संवत्सरन्तता विंशतिरात्रि दिनानि,अय चान्द्रोसौ ततः स विंशतिरात्रं मासं यावदनभिगृहीतं कतव्यं, तेण विभक्ति व्यत्यया त्ततः परं विंशति रात्र मासा चोर्ध्वमभिगृहीतं निश्चितं कर्तव्यं गृहिज्ञातच गृहस्थानां पच्छता ज्ञापना कर्तव्या, यथा वयमत्र वर्षाकालेस्थिता एतच्च गृहिज्ञातं कात्तिकमासं यावत् कर्तव्यं किं पुनः कारणम् कियति काले व्यतीत एव गृहिज्ञातं क्रियते नार्वागित्यत्रोच्यते ॥ असिवाइ कारणेहिं अहवा वासं ण सुटु आरद्धं अभिवढियंमि बीसा इयरेसु सवीसइ मासो ॥ कदाचित्तत्. क्षेत्रे अशिवं भवेत् आदिशब्दात् राजदुष्टादिकं वा भयमुपजायेत एवमादिभिः कारणे, अथवा तत्र क्षेत्रे न सुष्टु वर्ष वर्षितुमारब्धं येन धान्यनिष्पत्तिरुपजायते ततश्च प्रथममेव स्थिता वयमित्युक्ते पश्चादशिवादि कारणे समुपस्थिते यदि गच्छन्ति ततो लोको ब्रूयात् अहो एते आत्मानं सर्व पुत्र तयाख्यापयन्ति परं न किमपि जानन्ति मृषावाद वा भाषन्ते स्थिता स्म इति भणित्वा सम्प्रति गच्छन्तीति। अथाशिवादि कारणेष सजातेष अपि न गच्छति तत आज्ञाऽतिक्रमणादि दोषा अपिच स्थिता स्म इत्युक्ते गृहस्थाश्चिन्तयेयुरवश्यं वर्ष भविष्यति येनेति वर्षा रात्रमत्र स्थिताः ततो धान्यंविक्रीणीयुः गृहं वाच्छादयेयुः इलादीनि वा स्थापयेयुः यतएव मता अभिवर्द्धितवर्षे विंशतिराने गते इतरेषु च त्रिषु चन्द्रसम्वत्सरेष सविंशतिरात्रे मासे गते गृहितातं कुर्वन्ति ॥ एत्यस पणगं पणगं कारणीयं, जाव सबीसइ मासो, बह इसमी ठियाण,आसाढीपुसिमोसरणं ॥ अत्रेति आषादपूर्णि. मायां स्थिताः पार पावदेव संस्तारकं गलादि ग्रहन्ति For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy