________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीतपगच्छके श्रीक्षेमकीर्ति सूरिजी कृत श्रीवहत्कल्पसूत्रकी इत्तिका तीसरा खरडका तीसरा उद्देशाके पष्ठ ५० से ५९ तकका पाठ नीचे मुजब जानो, यथा
अथ यस्मिन् काले वर्षावास स्थातव्यं यावन्तंवा कालं येन विधिना तदेतदुपदर्शयति । आसाढ़पुणिमाए वासावास होति अतिगमणं मग्गसिरबहुल दसमीर जावएकमि खेतमि ॥ आषाढ़पूर्णिमायां वर्षावास प्रयोग्य क्षेत्रे गमनं प्रवेशः कर्तव्यं भवति तत्र चापवादता मार्गशीर्ष बहुल दशमी यावदेकत्र क्षेत्रे वस्तव्यं एतच्च चिरिणाम वर्षादिकं वक्ष्यमाणं कारणमङ्गीकृत्योक्तं,उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यं इदमेव भावयति ॥ बाहिहिया वसहिं खेत्तंगाहितु वास पा. अगं कप्पंकथेतुढवणा सावणबहुलस्त पञ्चाहे ॥ यत्राषाढमासकल्पं कृतस्तत्रान्यत्र वा प्रत्यासनग्रामेस्थिता वर्षावासयोग्य. क्षेत्रेषमासाधुसामाचारी ग्राहयन्ति,तेच वृषमा वर्षा प्रयोग्य संस्तारकंतृण हुगल क्षार मम्मकादिकमुपधिं गृह्णन्ति, तत मा. बाढ़पूर्मि मायां प्रविष्टाः प्रतिपदमारभ्य पञ्चभिरहाभिः पर्युषणा कल्पं कथयित्वा श्रावण बहुल पञ्चम्यां वर्षाकाले सामाचार्याःस्थापनां कुर्वन्ति पर्युषयन्तीत्यर्थ ॥ इत्थय अणभिग्गहिय वीसतिरायं सवीसह मासं तेण परमभिग्गहियं गाहिणायं कत्तिओजाव॥ अत्रेत्ति श्रावण बहुल पञ्चम्यादौ आत्मनापर्यं. षितेऽपि अनभिग्रहीतमनवधारितं गृहस्थानां पुरतः कत्र्तव्यं किमुक्तं भवति यदि गृहस्थाः पृच्छेयुरार्यायूयमत्र वर्षाकाले स्थितावा न वेति एवं पृष्ट सति स्थितावयमत्रेति सावधारणं म कर्तव्यं, किन्तु तत्संदिग्धं, यथा माद्यापि निश्चितः स्थिता भस्थिता चेति, इत्यमनभिग्रहीतं कियन्तं काळंवतव्यं यते
For Private And Personal