________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
को धातुः, वस निवास इति गणमंबंधीवाधातुः।इहहि पर्युषणा द्विविधा गृहिज्ञाताज्ञातभेदात् तत्रगृहिणामज्ञाता यस्या वर्षायोग्य पीठ फलकादौ प्राप्त कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते, साच आषाडपूर्णिमायां योग्यक्षेत्राभावे तु पंच पंच दिन वृद्धया दशपर्वतिथि क्रमेण यावत् भाद्र पदसित पंचनोमेवेति । गृहिज्ञाता तु द्विधा सांवत्सरिककृत्य. विशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिक कृत्यानि, “सांवत्सरिकप्रतिक्रमण १, लुचनं २, अष्टमं तपः ३, चैत्य परिपाटी, संघक्षामणं" एतत्कृत्य विशिष्टा भाद्रपदसित पंचम्यां कालकाचार्यादेशाच्चतु जनप्रकट कार्या, द्वितीयातु अमिवर्द्धितवर्षे चातुर्मासिकदिनादारभ्य विंशत्यादिनैः वयमत्रस्थितास्म इति पृच्छता गृहस्थानां पुरो वदन्ति सातु गृहिज्ञातमात्रय तदपि जैनटिप्न कानुसारेण यतस्तत्र युगमध्ये पौषो युगांते च आषाढ़ एजबर्द्धते नान्येमामाः तच्चाधुना सम्यग न जायते अतः पंचाशतवदिनैः पर्युषणासङ्गतेति षद्धाः ॥
9 और श्रीतपगच्छके श्रीविनयविजयजी कृत श्री सुखबेाधिकात्तिके पृष्ठ १४६ में तथाच तत्पाठः
अंतरावियसेकप्पाइ, अंतरापिचअर्वागपि कल्पते पर्युषितुं परं न कल्पते तां रात्रि भाद्रपदशुक्लपंचमी, "उवायणा वित्त एत्ति" अतिक्रमितं, तत्र परिमामस्त्येन उषण वमनं पर्युषणा, साद्विधा गृहस्थैर्शाता गृहस्थैर ज्ञाताच. तत्र गृहस्थैरज्ञाता यस्यां वर्षायोग्य पीठफलकादौ प्राप्त कल्पोक्तद्रव्य क्षेत्र काल भाव स्थापना क्रियते साधाषाढ़पूर्णिमायां, योग्य क्षेत्राभावेतु पंच पंच दिन वृद्धया दशपर्वतिथि क्रमेण यावत् भाद्र पद सितपंचभ्याम्, एवं गृहिजाता तु द्विधा
For Private And Personal