SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( ११ ) ५ और श्रीतपगच्छके श्रीधर्म्मसागरजी कृत श्रीकल्पकिरगावडीवृत्तिके पृष्ठ २५७ से २५८ तकका तत्पाठः- , तत्र अन्तरापिच अर्वागपि कल्पते पर्युषितुं परं न कल्पते तां रजना भाद्रपद शुक्ल पंचमी, “ठवायणा वित्तएत्ति" अतिक्रमितुं, उषनिवासे इत्यागनिको धातुः । वस निवास इति गण संबन्धीवाधातुः । इहहि पर्युषणा द्विविधा गृहि ज्ञाताज्ञातभेदात् तत्र गृहिणा गज्ञाता यस्यां वर्षायोग्य पीठफल कादौ प्राप्त यत्नेन कल्पेक्तद्रव्य, क्षेत्र काल, भाव स्थापना क्रियते सा चाषाढ़ पूर्णिमायां येोग्यक्षेत्राभावेतु, पंच पंच दिन वृद्वधा दशपर्व तिथि क्रमेण यावत् भाद्रपदसितपंचमीमेवेति गृहिज्ञाता तु द्विधा साम्वत्सरिक कृत्यविशिष्टा गृहिज्ञातमात्राच तत्र साम्वत्सरिक कृत्यानि, “सांवत्सरप्रतिक्रान्ति १ लुञ्चनं २ चाष्टन्तपः ३ सर्वाङ्ग किपूजाच ४ सङ्घस्य क्षामणं मिथः ५” एतत्कत्य विशिष्टा भाद्रपदसितपंचम्यां कालकाचार्यादेशाचतुर्थ्यामपि जनप्रकटाकार्या, द्वितीयातु अभिवर्द्धितवर्षे चातुमसिक दिनादारभ्य विंशत्यादिनैः वयमत्र स्थितास्म इति पृच्छतां गृहस्थानां पुरे वदन्ति सातु गृहिज्ञात मात्रैव, तदपि जैनपिनकानुसारेण यतस्तत्र युग मध्ये पौषो युगःग्वाषाढ़ एवं वर्द्धते नाऽन्ये मासाः तच्चाधुना सम्यग्न ज्ञायतेऽतः पंचाशतैवदिनैः पर्युषणा सङ्गतेति वृद्धाः ॥ ६ और श्रीतपगच्छ के श्रीजयविजय कृत श्रीकल्पदीपि का वृत्तिके पृष्ठ १३० में तत्पाठः- अन्तरावियसेकपत्ति, अन्तरापि च अर्वागपि करूपते पर्युषितुं परं न करूपते तां रजनीं भाद्रपद शुक्ल पंचम “डवायता वित्तत्ति" अतिक्रमितु, उषनिवासे इत्यागनि Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy