SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( ) , पीठफलकादौ प्राप्त कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते सा स्थापना आषाढ़ पूर्णिमायां योग्यक्षेत्राभावेतु पञ्च पञ्च दिनवृद्वधा यावद्भाद्रपद शुक्ल पञ्चमीं एकादशसुपर्व तिथिष क्रियते, गृहि ज्ञातायां तु यस्यां साम्बत्सरिका तिचारालोचनं १, लुञ्चनं २, पर्युषणायां कल्पसूत्राकर्णनं वा कथनं ३, चैत्य परिपाटी ४, अष्टमंतपः ५, साम्वत्सरिकं चप्रतिक्रमण क्रियते, ययाव्रत पर्यायवर्षाणि गण्यते सा भद्रपद शुक्लपञ्चम्यां युगप्रधान कालक सूर्यादेशाच्चतुर्थ्यामपि जनप्रकटा कार्या यत्तु अभिवर्द्धितवर्षे दिनविंशत्या पर्युषितव्यं, तत्सिद्वान्तटिप्पनानुमारेण तत्रह्नि युगमध्येपौषो युगान्तेच आषाढ एव वर्द्धते, तान्येतानि च अधुना न सम्यग् ज्ञायंते अता दिनपञ्चाशतैव पर्युषितव्यम् ॥ " ३ और श्रीखर तर गच्छ के श्रीलक्ष्मीवल्लभगणिमी कृत श्री कल्पद्रुमकलिकावृत्ति के पृष्ठ २४२२४३ तकका तत्पाठः (सूत्रम् ) अन्तराविय से कप्पइ-इत्यादि, अर्थ- अन्तरापिच अर्वागपि महाकार्यविशेषात् भाद्रपद शुक्रपञ्चमीतः इतः कल्पते पर्युषण पर्वकर्तुं परं न कल्पते तां रजनीं भाद्रपद शुक्लपञ्चम अतिक्रमितुं । पूर्व उत्सर्गनयः प्रोक्तः अन्तराविय से इत्यादिना अपवादनयः प्रोक्तः । एकादशसु पञ्चकेषु कुर्वत आषाढ़ पूर्णिमा प्रथमं पर्व, एवमग्रे पञ्चभिः पञ्चभिदिवसः एकैकं वं, एवं कुर्वतां साधूनां पञ्चाशद्दिनैः एकादश पर्वाणि भवन्ति एतेषु एकादशपर्वदिवसेषु पर्युषणापर्व कर्त्तव्यं । पर्वसु एकस्मिन् दिने न्यूनेपि कारण विशेषेण पर्युषणा कर्त्तव्या, परं एकादशभ्यः पर्वभ्यः उपरि अधिके एकस्मिन्नपि दिने गते पर्युषण पर्व न कर्तव्यमुपरिदिनं नोल्लङ्घनीय मित्यर्थः । २ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy