SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सिद्धहैम० २-२-७४ ) प्रयोगे' पञ्चम्याश्रयणात् चित्तमभिप्रायं गृहीत्वेत्यर्थः, एतेन श्रुतस्य न यथाश्रुत असत्याया एवार्थो व्याख्येयः किन्वाभिप्रायिकोपि, अन्यथा कालिकानुयोगवैफल्यप्रसङ्गात् हेतुग्राह्याणामर्थानामाज्ञाना- भाषाया ह्यतया पर्यवसाननिमित्तकाऽऽशातनाप्रसङ्गाच्चेति व्यज्यते ॥ अथ सत्यभाषानिरूपणानन्तरमसत्याया भाषायाः लक्षणं, विस्वरूपं कीर्तयिष्यामि, इत्थं चोद्देशक्रमानुरूपैव सङ्गतिरत्रेति सूचितम् ॥ ३७॥ राधनीत्वं, तत्र पूर्व लक्षणाभिधानपूर्वमसत्याया भेदानाह। द्रव्यादितसच्चाए विवरीया, होइ असच्चा विराहिणी तत्थ। दव्वाई चउभंगा, दसहा सा पुण सुए भणिआ॥३८॥४ श्चतुर्विधत्वं कोहे माणे माया, लोभे पिजे तहेव दोसे अ॥हासभए अक्खाइअ, उवघाए णिस्सिया दसमा॥३९॥ क्रोधादि सत्यातो विपरीताऽसत्या भवति 'अतस्मिंस्तद्वचनमिति' यावत् , न च चरितोपमाद्यतिव्याप्तिः, यथा- | भेदाचथतात्पर्यविरहेण तद्वचनमिति गाथार्थात् । परिभाषानुरोधादाह, विराहिणित्ति विराधिकेत्यर्थः । लक्षणान्तरं | दशभेदत्वं चेदम् , विराधकत्वं च सद्भूतप्रतिषेधत्वादिनेति नानुपपत्तिः । तत्र द्रव्यादयश्चत्वारो भङ्गाः, ज्ञातव्या इति निरूपितम्॥ शेषः, तथाहि चतुर्दाऽसत्या भाषा प्रवर्तते द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, द्रव्यतः सर्वेषु द्रव्येषु, क्षेत्रतो लोकेऽलोके वा, लोकेऽनन्तप्रदेशमयो लोक इत्यादिः । अलोके च वसन्ति जीवाः पुद्गला वा, न वाऽलोक इत्यादिः। कालतो दिवा रात्रौ वा, भावतस्तु क्रोधाद्वा लोभाद्वा भयाद्वा हास्यावा, अत्र 'एकग्रहणे तजातीयानां ग्रहणम्' इति न्यायात् क्रोधग्रहणान्मानग्रहः, लोभग्रहणाच्च मायाग्रहः, भयहास्यग्रहणेन च प्रेमद्वेषकलहाभ्याख्यानादिग्रह इति NERARY For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy