SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir एक शतसहस्रं । यदि श्रुतपूर्वम एतत्खोरकं ददामि गानुयोगे च ये FRANGHARSAGAUCRACROCK नोपन्यासः:, यथा “ एगमि नयरे एगो परिव्वायगो सोवण्णेणं खोरएणं तहिं हिंडति, सो भणति जो ममं । असुअं सुणावेति तस्सेतं देमि खोरयं, तत्थ एगो सावगो, तेण भणियं " तुज्झ पिया मह पिउणो, धारेइ अणूणगं सयसहस्सं ॥ जइ सुयपुव्वं दिजसु, अह न हु तं (सुयं) खोरगं देहि ॥१॥ति" (एकस्मिन्नगरे एकः परिव्राजकः सौवर्णेन खोरकेण तत्र भ्रमति स भणति यो ममाऽश्रुतं श्रावयति तस्मै एतत्खोरकं ददामि तत्रैकः श्रावकः तेन भणितं " तव पिता मम पितुर्धारयत्यनूनकं शतसहस्रं । यदि श्रुतपूर्व देहि अथ न श्रुतं खोरकं देहि ॥) अयं च लोके । चरणकरणानुयोगे च येषां सर्वथा हिंसायामधर्मस्तेषामनशनविषयाचित्तोद्रेकभङ्गादात्महिंसायामप्यधर्म एवेति तदकरणप्रसङ्गः॥ द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह 'अस्ति जीव ' इत्यत्र वद किश्चित् , यद्यपि वावदूक इति स वक्तव्यो, यद्यस्ति जीव एवं तर्हि घटादीनामप्यस्तित्वाञ्जीवत्वप्रसङ्ग इति ३ । हेतुरुपपादकस्तदुपन्यासो हेतूपन्यासो, यथा किं नु यवाः क्रीयन्त ? इति प्रश्ने, उत्तरं, येन मुधा न लभ्यन्त इति लोके । चरणकरणानुयोगे तु यदि शिष्येण पृच्छयते किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियत इति ?, तदा स वक्तव्यो येन न कष्टतरा वेदना वेद्यते नरकादाविति ॥ द्रव्यानुयोगे तु यद्याह कश्चित्किमित्यात्मा न चक्षुरादिभिरुपलभ्यते, स वक्तव्यो येनातीन्द्रिय इति ।। उक्तः सभेद उपन्यासस्तदेवं सुव्याख्यातं समासतो बहुभेदमिति पदम् ॥ ३५ ॥ एवं सप्रपश्चमुपदर्शितमुपमानम् , अथास्योपमासत्याया लक्षणघटकतया साफल्यमाह । औपम्यसत्यास्वरूपविचारेच| तुर्थोदाहरणभेदोपन्यासप्रतिभेदविचारः सनिदर्शनः॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy