________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वदतामपहृतं सर्वस्वम् , एवम्भाषणे स्थापनासत्यत्वप्रतिपादकसूत्रोन्मूलनेनादादीनामाशातनयाऽनन्तसंसारित्वप्र- सत्याभाषासङ्गादित्यन्यत्र विस्तरः॥ सद्भावस्थापनायां च शक्तिः 'व्यक्त्याकृतिजातयः पदार्थ' इति वदतां गौतमीयादी- भेदविचारे | नामप्यभिमता, न च गवादिपदानां लाघवाद्गोत्वादिविशिष्ट एव शक्तिः, आकृत्यादौ तु लक्षणैव, सूत्रं त्वन्याभि- 18३ स्थापनाप्रायकमिति वाच्यम् , आनुशासनिके गुरावप्यर्थे शक्यङ्गीकारान्निक्षेपानुशासनस्य च स्थापनायामपि सत्त्वात् , &ासत्या ४ असति बाधके तत्रापि शक्तेरिति दिग् । अस्तु वा तत्र निरूढलक्षणा तथापि सङ्केतपदेन तदाश्रयणान्न दोष इति । नामसत्य| दिग् ॥ अथ सम्मतसत्यालक्षणाक्रान्तैवेयमितिचेत् , न, उपधेयसाङ्कर्येप्युपाध्योरसाङ्कर्यात् ३ ॥ २५ ॥ हायोः सनिउक्ता स्थापनासत्या ३॥ अथ नामसत्यामाह
दर्शनं लक्ष| भावत्थविहणच्चिय,णामाभिप्पायलद्धपसरा जा।सा होइ णामसच्चा,जह धणरहिओवि धणवंतो४।२६ गणस्वरूप
___ भावार्थविहीना एव या भाषा, नामाभिप्रायलब्धप्रसरा 'नामसङ्केतमात्रादेव योगार्थबाधमवगणय्य स्वप्र- वर्णनम् ॥ तिपाद्यं प्रतिपादयतीति यावत्', सा भवति नामसत्या यथा धनरहितोपि नाम्ना धनवानिति । हन्त ! यदीयं
सत्या कथं तर्हि तत उपहास इतिचेत , मध्यस्थानां न कथञ्चित , अन्येषां तु नवकम्बलोऽयमित्यादाविवाभिप्रायान्त| रावलम्बनेन वाक्छलादिति गृहाण, विचित्रो हि महामोहशैलूषस्य नर्तनप्रकार इति । यत्तु नाम यथार्थ तत्र न नामसत्यैव किंतु परिणामसत्यत्वम् , एवम्भूताभिप्रायेण क्रियाविरहकाले त्वतथात्वमपीत्यायुधम् ४ ॥२६ ।।
उक्ता नामसत्या ४ ॥ अथ रूपसत्यामाह
For Private and Personal Use Only