SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir समानकालीनत्वलाभादौत्सर्गिकहेतुमद्भावसिद्धिः । अत्र चाऽऽयुक्तमिति पदं सम्यक प्रवचनमालिन्यादिरक्षणपरतये व्यवहारत्यर्थकम् । तथाचाऽऽयुक्तं भाष्यमाणाः सर्वा अपि भाषाः सत्या एवेति पर्यवसितम् । अत एव (दश० अ०७) "दोन |नयसम्मतभासिज सबसो ॥१॥" (द्वे न भाषेत सर्वशः) इत्यस्यापि न विरोधोऽपवादतस्तद्भाषणेऽप्युत्सर्गानपायात् , द्वे इत्यत्रैव भेदानां धर्माविरोधित्वं विशेषणमित्यन्ये । एवमनायुक्तं भाष्यमाणानां सर्वासामपि विराधकत्वेन मृषात्वमेव । तदुक्तं ॥ "तेण परं असंजयअविरयअप्पडिहयअपच्चक्खायपावकम्मे सच्चं भासं भासंतो मोसंवा सच्चामोसं वा असच्चामोसं वा दकल्पितभासमाणो णो आराहए विराहएत्ति ॥" (ततः परोऽसंयताविरताप्रतिहताप्रत्याख्यातपापकर्मा सत्यां भाषां भाषमाणो वारेकामृषां वा सत्यामृषां वा असत्यामृषां वा भाषमाणो नोआराधकः विराधकः इति) इत्थं चाराधकत्वानाराधकत्वाभ्या | निरासः॥ मपि सत्यासत्ये द्वे एव भाषे निश्चयतः पर्यवसन्ने इति ॥ १९ ॥ नन्वेवं चातुर्विध्यं कल्पितमेवेत्याशङ्कायामाहएवं चउव्विहत्तं, पकप्पियं होज जइ मई एसा । साण जओ ववहारा-णुगयं वत्थु पि सुयसिद्धं ।२०। एवं निश्चयनयस्य पारमार्थिकत्वे, चतुर्विधत्वं चतुष्प्रकारत्वं, प्रकल्पितं तुच्छं वासनामात्रसमुत्थप्ररूपण त्वात् , यदि एषा मतिर्भवेत् सा न यतो व्यवहारानुगतमपि वस्तु श्रुतसिद्धं' तथा हि खट्वाघटकुड्या- | दिषु स्त्रीत्वपुंस्त्वक्लीबत्वानि न प्रसिद्धानीति न तुच्छानि लिंगानुशासननियन्त्रितसङ्केतविशेषविषयशब्दाभिधेयत्वरूपस्त्रीत्वादीनामपि वास्तवत्वात् , ख्यादिपदानां नानार्थकत्वात् । न च पारिभाषिकं स्त्रीत्वादि शब्दनिष्ठमेवेति वाच्यं, स्त्रीत्वादियोगिनि वस्तुन्येवेयमित्यादिव्यवहारात् ।। तदिदमुक्तं शकटसूनुनापि ।। " इयमयमिदमिति For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy