SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ACROSSAKALSCRICE प्रतिपद्यते ॥ इति गाथार्थः।" इति पञ्चाशकवृत्तौ॥ यतनातो नच हिंसा,यस्मादेषैव तन्निवृत्तिफला तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति, अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे " नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यापन्नमिति चेत् , आपद्यतां नाम भूमिकाविशेषापेक्षया को दोषः, अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्तेति भगवतीवृत्तावुक्तं, अत्र यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्वं अधिकारिविशेषणं द्रष्टव्यं," आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत्, अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न कल्प्यते ॥ उक्तं हि संसारप्रतनुताकारणत्वं द्रव्यस्तवस्य तत्र दानादिचतुष्कतुल्यफलकत्वोपवर्णनमप्यत्रोपष्टम्भकमेव, कूपज्ञातान्यथानुपपत्या पूजादिकाले द्रव्यहिंसाजनितं पापमवर्जनीयमेव, अत्र लिखनीयमग्रे लिखितं विलोक्यम् ॥ अथ द्रव्यस्तवे यावानारम्भस्तावत्पापमित्यत्र स्थूलानुपपत्तिमाहजावइओ आरंभो, तावइयं दूसणंति गणणाए ॥ अप्पत्तं कह जुजइ, अप्पंपि विसं च मारेइ ॥७॥ ___व्याख्या-द्रव्यस्तवे यावानारम्भस्तावहूषणमिति गणनायां क्रियमाणायां ऋजुनत्रनयेन प्रतिजीवं भिन्नभिन्नहिंसाश्रयणादसङ्घयजीववि[राधनासच्चादल्पत्वमारम्भस्य कथं युज्यते?,न कथञ्चिदित्यर्थः, अस्तु वाकथञ्चिदल्पत्वं तथाप्यल्पो दोषः किंन नाशयति? अपितु नाशयत्येव,अत्र ज्ञातमाह,अल्पमपिविषंच मारयति]॥ ॥ इति न्यायविशारदप्रणीतं त्रुटितावस्थमेव तत्त्वविवेकाख्यविवरणविभूषितं कूपदृष्टान्तविशदीकरणप्रकरणं सम्पूर्णम् ॥ १. कूपदृष्टान्तोऽयं प्राचीनप_विभाव्यते ॥ कश्चित्पुमानरण्यानी, वरेण्यसरणिच्युतः। अटाव्यमान उत्तप्तो, मध्याहेऽतितृषातुरः ॥१॥ CACANAGACASSASARAMA For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy