________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मह स्वरूप
प्रथमे वनदंडस्तु वामे शंगच हस्तके। अष्टमस्तु भवेनाम संभवेति विधीयते ॥९॥ इति संभव ॥८॥ प्रथमे फलं हस्ते च वामे शङ्गस्तु हस्तके। नवमस्तु भवेन्नाम भास्कराख्यो विधीयते ॥१०॥ इति भास्कर ॥९॥ प्रथमे फलं हस्ते तु वामे दंडन हस्तके। दशमस्तु भवेत्राम सूर्य देवो विधीयते ॥११॥ इति सूर्यदेव ॥१०॥ प्रथमे चक्र हस्ते च बामे पनं च हस्तके । एकादशो भवेन्नाम संतुष्टस्तु विधीयते ॥१२॥ इति संतुष्ट देव ॥११॥ प्रथमं च फलं हस्ते वामे पद्म तु हस्तके। द्वादशः स भवेन्नाम स्वर्ण केतु विधीयते ॥१३॥ इति सुवर्ण केतु ॥१२॥ उमयहस्तयोः परथारुढन संस्थितः। वयोवशो भवेद नाम मार्तण्डस्तु विधीयत ॥१४॥ इति मतंण्ड ॥१३॥ इति त्रयोदशावित्य॥
१. प्रादित्य
२. रवि
३. गौतम
For Private And Personal Use Only